Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 59
    सूक्त - अथर्वाचार्यः देवता - ब्रह्मगवी छन्दः - प्राजापत्यानुष्टुप् सूक्तम् - ब्रह्मगवी सूक्त

    मे॒निः श॑र॒व्या भवा॒घाद॒घवि॑षा भव ॥

    स्वर सहित पद पाठ

    मे॒नि: । श॒र॒व्या᳡ । भ॒व॒ । अ॒घात् । अ॒घऽवि॑षा । भ॒व॒ ॥१०.१३॥


    स्वर रहित मन्त्र

    मेनिः शरव्या भवाघादघविषा भव ॥

    स्वर रहित पद पाठ

    मेनि: । शरव्या । भव । अघात् । अघऽविषा । भव ॥१०.१३॥

    अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 59

    भावार्थ -
    हे ब्रह्मगवि ! तू (मेनिः) वज्ररूप, (शरव्या) बाणरूप (भव) हो। तू (अधात्) सब अत्याचारों को खाजाने वाली और स्वयं (अधविषा) पापी के लिये अप्रतीकार्य विष रूप (भव) हो।

    ऋषि | देवता | छन्द | स्वर - ऋषिर्देवते च पूर्वोक्ते। ४७, ४९, ५१-५३, ५७-५९, ६१ प्राजापत्यानुष्टुभः, ४८ आर्षी अनुष्टुप्, ५० साम्नी बृहती, ५४, ५५ प्राजापत्या उष्णिक्, ५६ आसुरी गायत्री, ६० गायत्री। पञ्चदशर्चं षष्टं पर्यायसूक्तम्॥

    इस भाष्य को एडिट करें
    Top