अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 59
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
मे॒निः श॑र॒व्या भवा॒घाद॒घवि॑षा भव ॥
स्वर सहित पद पाठमे॒नि: । श॒र॒व्या᳡ । भ॒व॒ । अ॒घात् । अ॒घऽवि॑षा । भ॒व॒ ॥१०.१३॥
स्वर रहित मन्त्र
मेनिः शरव्या भवाघादघविषा भव ॥
स्वर रहित पद पाठमेनि: । शरव्या । भव । अघात् । अघऽविषा । भव ॥१०.१३॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 59
विषय - ब्रह्मगवी का वर्णन।
भावार्थ -
हे ब्रह्मगवि ! तू (मेनिः) वज्ररूप, (शरव्या) बाणरूप (भव) हो। तू (अधात्) सब अत्याचारों को खाजाने वाली और स्वयं (अधविषा) पापी के लिये अप्रतीकार्य विष रूप (भव) हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिर्देवते च पूर्वोक्ते। ४७, ४९, ५१-५३, ५७-५९, ६१ प्राजापत्यानुष्टुभः, ४८ आर्षी अनुष्टुप्, ५० साम्नी बृहती, ५४, ५५ प्राजापत्या उष्णिक्, ५६ आसुरी गायत्री, ६० गायत्री। पञ्चदशर्चं षष्टं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें