अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 19
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
हे॒तिः श॒फानु॑त्खि॒दन्ती॑ महादे॒वो॒पेक्ष॑माणा ॥
स्वर सहित पद पाठहे॒ति: । श॒फान् । उ॒त्ऽखि॒दन्ती॑ । म॒हा॒ऽदे॒व: । अ॒प॒ऽईक्ष॑माणा । ७.८॥
स्वर रहित मन्त्र
हेतिः शफानुत्खिदन्ती महादेवोपेक्षमाणा ॥
स्वर रहित पद पाठहेति: । शफान् । उत्ऽखिदन्ती । महाऽदेव: । अपऽईक्षमाणा । ७.८॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 19
विषय - ब्रह्मगवी का वर्णन।
भावार्थ -
(हेतिः शफान् उत्खिदन्ती) अपने खुर ऊपर उठा उठा कर मारती हुई, बाण या अस्त्र होकर जाती है और वह (महादेवः अपेक्षमाणा) दूर दूर तक देखती हुई मानो साक्षात् महादेव के समान हो जाती है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिर्देवताच पूर्वोक्ते। १२ विराड् विषमा गायत्री, १३ आसुरी अनुष्टुप्, १४, २६ साम्नी उष्णिक, १५ गायत्री, १६, १७, १९, २० प्राजापत्यानुष्टुप्, १८ याजुषी जगती, २१, २५ साम्नी अनुष्टुप, २२ साम्नी बृहती, २३ याजुषीत्रिष्टुप्, २४ आसुरीगायत्री, २७ आर्ची उष्णिक्। षोडशर्चं सूक्तम्॥
इस भाष्य को एडिट करें