Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 27
    सूक्त - अथर्वाचार्यः देवता - ब्रह्मगवी छन्दः - आर्च्युष्णिक् सूक्तम् - ब्रह्मगवी सूक्त

    अ॑नु॒गच्छ॑न्ती प्रा॒णानुप॑ दासयति ब्रह्मग॒वी ब्र॑ह्म॒ज्यस्य॑ ॥

    स्वर सहित पद पाठ

    अ॒नु॒ऽगच्छ॑न्ती । प्रा॒णान् । उप॑ । दा॒स॒य॒ति॒ । ब्र॒ह्म॒ऽग॒वी । ब्र॒ह्म॒ऽज्यस्य॑ ॥७.१६॥


    स्वर रहित मन्त्र

    अनुगच्छन्ती प्राणानुप दासयति ब्रह्मगवी ब्रह्मज्यस्य ॥

    स्वर रहित पद पाठ

    अनुऽगच्छन्ती । प्राणान् । उप । दासयति । ब्रह्मऽगवी । ब्रह्मऽज्यस्य ॥७.१६॥

    अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 27

    भावार्थ -
    (ब्रह्मज्यस्य) ‘ब्रह्म’ = ब्राह्मण और ब्रह्म वेद की हानि करने वाले ब्रहाद्वेषी पुरुष के (अनुगच्छन्ती) पीछे पीछे चलती हुई (ब्रह्मगवी) ‘ब्रह्मगवी’ उसके (प्राणान् उप दासयति) प्राणों का नाश करा डालती है।

    ऋषि | देवता | छन्द | स्वर - ऋषिर्देवताच पूर्वोक्ते। १२ विराड् विषमा गायत्री, १३ आसुरी अनुष्टुप्, १४, २६ साम्नी उष्णिक, १५ गायत्री, १६, १७, १९, २० प्राजापत्यानुष्टुप्, १८ याजुषी जगती, २१, २५ साम्नी अनुष्टुप, २२ साम्नी बृहती, २३ याजुषीत्रिष्टुप्, २४ आसुरीगायत्री, २७ आर्ची उष्णिक्। षोडशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top