Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 49
    सूक्त - अथर्वाचार्यः देवता - ब्रह्मगवी छन्दः - प्राजापत्यानुष्टुप् सूक्तम् - ब्रह्मगवी सूक्त

    क्षि॒प्रं वै तस्य॒ वास्तु॑षु॒ वृकाः॑ कुर्वत ऐल॒बम् ॥

    स्वर सहित पद पाठ

    तस्य॑ । वास्तु॑षु । वृका॑: । कु॒र्व॒ते॒ । ऐ॒ल॒बम् ॥१०.३॥


    स्वर रहित मन्त्र

    क्षिप्रं वै तस्य वास्तुषु वृकाः कुर्वत ऐलबम् ॥

    स्वर रहित पद पाठ

    तस्य । वास्तुषु । वृका: । कुर्वते । ऐलबम् ॥१०.३॥

    अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 49

    भावार्थ -
    (तस्य वास्तुषु) उसके महलों में (क्षिप्रं वै) शीघ्र ही (वृकाः) चोर उचक्के और सियार भेड़िये (एलबम् कुर्वते) चींख पुकार, मचाया करते हैं।

    ऋषि | देवता | छन्द | स्वर - ऋषिर्देवते च पूर्वोक्ते। ४७, ४९, ५१-५३, ५७-५९, ६१ प्राजापत्यानुष्टुभः, ४८ आर्षी अनुष्टुप्, ५० साम्नी बृहती, ५४, ५५ प्राजापत्या उष्णिक्, ५६ आसुरी गायत्री, ६० गायत्री। पञ्चदशर्चं षष्टं पर्यायसूक्तम्॥

    इस भाष्य को एडिट करें
    Top