अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 47
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
क्षि॒प्रं वै तस्या॒हन॑ने॒ गृध्राः॑ कुर्वत ऐल॒बम् ॥
स्वर सहित पद पाठक्षि॒प्रम् । वै । तस्य॑ । आ॒ऽहन॑ने । गृध्रा॑: । कु॒र्व॒ते॒ । ऐ॒ल॒बम् ॥१०.१॥
स्वर रहित मन्त्र
क्षिप्रं वै तस्याहनने गृध्राः कुर्वत ऐलबम् ॥
स्वर रहित पद पाठक्षिप्रम् । वै । तस्य । आऽहनने । गृध्रा: । कुर्वते । ऐलबम् ॥१०.१॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 47
विषय - ब्रह्मगवी का वर्णन।
भावार्थ -
(तस्य) पूर्वोक्त ब्राह्मण को दुःख देने वाले दुष्ट पुरुष के (आ-हनने) मारे जाने पर (गृधाः) गीध (क्षिप्रं वै) बहुत शीघ्र ही (ऐलबम् कुर्वते) बड़ा कोलाहल करते हैं।
टिप्पणी -
‘कुर्वतैलवम्’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - ऋषिर्देवते च पूर्वोक्ते। ४७, ४९, ५१-५३, ५७-५९, ६१ प्राजापत्यानुष्टुभः, ४८ आर्षी अनुष्टुप्, ५० साम्नी बृहती, ५४, ५५ प्राजापत्या उष्णिक्, ५६ आसुरी गायत्री, ६० गायत्री। पञ्चदशर्चं षष्टं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें