अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 44
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - पिपीलिकमध्यानुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
वि॑वा॒हां ज्ञा॒तीन्त्सर्वा॒नपि॑ क्षापयति ब्रह्मग॒वी ब्र॑ह्म॒ज्यस्य॑ क्ष॒त्रिये॒णापु॑नर्दीयमाना ॥
स्वर सहित पद पाठवि॒ऽवा॒हान् । ज्ञा॒तीन् । सर्वा॑न् । अपि॑ । क्षा॒प॒य॒ति॒ । ब्र॒ह्म॒ऽग॒वी । ब्र॒ह्म॒ऽज्यस्य॑ । क्ष॒त्रिये॑ण । अपु॑न:ऽदीयमाना ॥९.६॥
स्वर रहित मन्त्र
विवाहां ज्ञातीन्त्सर्वानपि क्षापयति ब्रह्मगवी ब्रह्मज्यस्य क्षत्रियेणापुनर्दीयमाना ॥
स्वर रहित पद पाठविऽवाहान् । ज्ञातीन् । सर्वान् । अपि । क्षापयति । ब्रह्मऽगवी । ब्रह्मऽज्यस्य । क्षत्रियेण । अपुन:ऽदीयमाना ॥९.६॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 44
विषय - ब्रह्मगवी का वर्णन।
भावार्थ -
(ब्रह्मगवी) ‘ब्रह्मगवी’ (क्षत्रियेण) क्षत्रिय अर्थात् राजबल द्वारा (अपुनः दीयमाना) यदि फिर भी लौटाई न जाय तो वह (ब्रह्मज्यस्य) ब्रह्मद्वेषी के (सर्वान् विवाहान्) समस्त विवाह सम्बन्धों और (ज्ञातीन्) समस्त जातिबन्धुओं को भी (क्षापयति) विनाश कर डालती है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिर्देवता च पूर्वोक्ते। ३९ साम्नी पंक्ति:, ४० याजुषी अनुष्टुप्, ४१, ४६ भुरिक् साम्नी अनुष्टुप, ४२ आसुरी बृहती, ४३ साम्नी वृहती, ४४ पिपीलिकामध्याऽनुष्टुप्, ४५ आर्ची बृहती। अष्टर्चं पञ्चमं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें