Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 8/ मन्त्र 39
    ऋषिः - वैखानस ऋषिः देवता - राजादयो गृहस्था देवताः छन्दः - आर्षी गायत्री,आर्ची उष्णिक् स्वरः - षड्जः, ऋषभः
    1

    उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वी शिप्रे॑ऽअवेपयः। सोम॑मिन्द्र च॒मू सु॒तम्। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य॒ त्वौज॑सऽए॒ष ते॒ योनि॒रिन्द्रा॑य॒ त्वौज॑से। इन्द्रौ॑जि॒ष्ठौजि॑ष्ठ॒स्त्वं दे॒वेष्वस्योजि॑ष्ठो॒ऽहं म॑नु॒ष्येषु भृयासम्॥३९॥

    स्वर सहित पद पाठ

    उ॒त्तिष्ठ॒न्नित्यु॒त्ऽतिष्ठ॑न्। ओज॑सा। स॒ह। पी॒त्वी। शिप्रे॒ऽइति॒ शिप्रे॑। अ॒वे॒प॒यः॒। सोम॑म्। इ॒न्द्र॒। च॒मूऽइति॑ च॒मू। सु॒तम्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। ओज॑से। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। ओज॑से। इन्द्र॑। ओ॒जि॒ष्ठ॒। ओजि॑ष्ठः। त्वम्। दे॒वेषु॑। असि॑। ओजि॑ष्ठः। अ॒हम्। म॒नु॒ष्ये॒षु। भू॒या॒स॒म् ॥३९॥


    स्वर रहित मन्त्र

    उत्तिष्ठन्नोजसा सह पीत्वी शिप्रे ऽअवेपयः । सोममिन्द्र चमूसुतम् । उपयामगृहीतो सीन्द्राय त्वौजसे ऽएष ते योनिरिन्द्राय त्वौजसे । इन्द्रौजिष्ठौजिष्ठस्त्वन्देवेष्वस्योजिष्ठो हम्मनुष्येषु भूयासम् ॥


    स्वर रहित पद पाठ

    उत्तिष्ठन्नित्युत्ऽतिष्ठन्। ओजसा। सह। पीत्वी। शिप्रेऽइति शिप्रे। अवेपयः। सोमम्। इन्द्र। चमूऽइति चमू। सुतम्। उपयामगृहीत इत्युपयामऽगृहीतः। असि। इन्द्राय। त्वा। ओजसे। एषः। ते। योनिः। इन्द्राय। त्वा। ओजसे। इन्द्र। ओजिष्ठ। ओजिष्ठः। त्वम्। देवेषु। असि। ओजिष्ठः। अहम्। मनुष्येषु। भूयासम्॥३९॥

    यजुर्वेद - अध्याय » 8; मन्त्र » 39
    Acknowledgment

    भावार्थ -

    हे (इन्द्र) ऐश्वर्यवान् राजन् ! ऐश्वर्य की प्राप्ति के अभिलाषिन् ! तू ( ओजसा सह ) अपने बल पराक्रम के साथ ( उत् तिष्टन् ) ऊपर उठता हुआ, उन्नति लाभ करता हुआ ( चमू ) अपनी सेनाओं द्वारा ( सुतम् ) सम्पादित ( सोमम् ) सोम अर्थात् ऐश्वर्ययुक्त राज्य पद को ( पीत्वा ) प्राप्त करके (शिप्रे) अपने हनु और नासिका दोनों को ( अवेपयः ) कंपा । अर्थात् जिस प्रकार मनुष्य स्वादु पदार्थ पीकर तृप्त होजाने पर नाक मुख हिलाता है इसी प्रकार तू भी राज्यैश्वर्य प्राप्त करके अपना सन्तोष प्रकट कर हे योग्य, वीर पुरुष ! तू ( उपयामगृहीतः असि ) राज्य- व्यवस्था के द्वारा स्वीकृत है । (त्वा इन्द्राय ओजसे ) तुमको पराक्रमशील इन्द्र पद के लिये मैं नियत करता हूं। (एष ते योनिः ) यह तेरा सिंहासन है । (इन्द्राय त्वा ओजसे ) इस पराक्रमशील इन्द्र पद के लिये तुझे इस पद पर स्थित करता हूं। हे ( ओजिष्ट इन्द्र ) सबसे अधिक ओज, तेज और पराक्रम से युक्त, इन्द्र ! राजन् ! (त्वं देवेषु ओजिष्ठः असि) तू समस्त राजाओं में से सबसे अधिक पराक्रमी है । (अहं) मैं तेरे द्वारा ( मनुष्येषु ओजिष्ठ : भूयासम् ) मनुष्यों में सबसे अधिक ओजस्वी हो जाऊं ॥ शत ४ । १ । ४ । १०।

    ऋषि | देवता | छन्द | स्वर -

    वैखानस ऋषिः । इन्द्रो देवता । ( २ ) आर्षी गायत्री । षड्जः । 
    ( २ ) स्वराडार्षी ( ३ ) भुरिगार्षी ( अनुष्टुप् ) गांधारः ॥ 

    इस भाष्य को एडिट करें
    Top