Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 8/ मन्त्र 33
    ऋषिः - गोतम ऋषिः देवता - गृहपतयो देवताः छन्दः - आर्षी अनुष्टुप्,आर्षी उष्णिक् स्वरः - गान्धारः, ऋषभः
    1

    आति॑ष्ठ वृत्रह॒न् रथं॑ यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी॑। अ॒र्वा॒चीन॒ꣳ सु ते॒ मनो॒ ग्रावा॑ कृणोतु व॒ग्नुना॑। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ऽए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑॥३३॥

    स्वर सहित पद पाठ

    आ। ति॒ष्ठ॒। वृ॒त्र॒ह॒न्निति॑ वृत्रऽहन्। रथ॑म्। यु॒क्ता। ते॒। ब्रह्म॑णा। हरी॒ऽइति॒ हरी॑। अ॒र्वा॒चीन॑म्। सु। ते॒। मनः॑। ग्रावा॑। कृ॒णो॒तु॒। व॒ग्नुना॑। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। षो॒ड॒शिने॑। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। षो॒ड॒शिने॑ ॥३३॥


    स्वर रहित मन्त्र

    आतिष्ठ वृत्रहन्रथँयुक्ता ते ब्रह्मणा हरी । अर्वाचीनँ सुते मनो ग्रावा कृणोतु वग्नुना । उपयामगृहीतो सीन्द्राय त्वा षोडशिनेऽएष ते योनिरिन्द्राय त्वा षोडशिने ॥


    स्वर रहित पद पाठ

    आ। तिष्ठ। वृत्रहन्निति वृत्रऽहन्। रथम्। युक्ता। ते। ब्रह्मणा। हरीऽइति हरी। अर्वाचीनम्। सु। ते। मनः। ग्रावा। कृणोतु। वग्नुना। उपयामगृहीत इत्युपयामऽगृहीतः। असि। इन्द्राय। त्वा। षोडशिने। एषः। ते। योनिः। इन्द्राय। त्वा। षोडशिने॥३३॥

    यजुर्वेद - अध्याय » 8; मन्त्र » 33
    Acknowledgment

    भावार्थ -

    शोडषी इन्द्र का वर्णन - हे (वृत्रहन् ) वृत्र मेघ के समान पुर के घेरने वाले शत्रु के या विघ्नकारी पुरुष के नाशकारिन् ! राजन् ! तू ( रथम् ) 
    रमणीय राज्यासनरूप रथ पर ( आतिष्ठ) विराजमान हो । (ते) तेरे ( हरी हरणशील वेगवान् अश्वों के समान धारण, आकर्षण गुण ( ब्रह्मणा ) ब्रह्म, ज्ञान या ज्ञानी पुरुष ब्रह्मवेत्ता विद्वान् या ऐश्वर्य या बल से ( युक्ता ) युक्त हों । ( ग्रावा ) मेघ के समान सुखों का वर्षक, ज्ञानोपदेशक विद्वान् ( वग्नुना) उत्तम वाणी द्वारा ( अर्वाचीनम् ) अधोगामी ( ते मनः ) तेरे चित्त को ( सु कृणोतु ) उत्तम मार्ग में प्रवृत्त करे । हे पुरुष ! तू ( उपयामगृहीतः असि ) राज्य के नियमव्यवस्था द्वारा स्वीकृत है । ( त्वा ) तुझको ( पोडशिने इन्द्राय ) सोलहों कलाओं से सम्पन्न, इन्द्र परमैश्वर्यवान् राजा के लिये नियुक्त करता हूं। ( ते एषः योनिः ) तेरा यह आश्रय पद है । ( त्वा षोडशिने इन्द्राय ) तुझे योग्य पुरुष को षोडश कला वाले राज्य के प्रधान १६ पदाधिकार शक्तियों से युक्त अथवा १६ महामात्यों से युक्त इन्द के लिये नियुक्त करता हूं ॥ शत० ४ । ५ । ३ । ९ ॥ 
    षोडष कला - स प्रजापतिः षोडशधा आत्मानं व्याकुरुत । भद्रं च समाप्तिश्चाऽऽभूतिश्व सम्भूतिश्च भूतं च सर्वं च रूपञ्चापरिमितं च श्रीश्च यशश्च नाम चाम्रञ्च, सजाताश्च पयश्च मही च रसश्च । जै० उ० १ । ४६ । २ ॥ 
    प्रजापति का भद्र आदि १६ कला हैं। राज्य के १६ अमात्य १६ कला हैं।  यज्ञ में १६ ऋत्विग् हैं । देह में शिर, ग्रीवा आदि १६ अंग हैं। ब्रह्म में सत् असत् वाक् मन आदि सोलह कला हैं । गृहपति पक्ष में मन्त्र स्पष्ट है। 

    ऋषि | देवता | छन्द | स्वर -

    गोतम ऋषिः । षोडशी इन्द्रो देवता । (१) आसुर्यनुष्टुप् । गान्धारः । 
    (२) विराडार्ष्युष्णिक् । ऋषभः ॥ 

    इस भाष्य को एडिट करें
    Top