यजुर्वेद - अध्याय 8/ मन्त्र 12
ऋषिः - भरद्वाज ऋषिः
देवता - गृहपतयो देवताः
छन्दः - आर्षी पङ्क्तिः
स्वरः - पञ्चमः
1
यस्ते॑ऽअश्व॒सनि॑र्भ॒क्षो यो गो॒सनि॒स्तस्य॑ तऽइ॒ष्टय॑जुष स्तु॒तस्तो॑मस्य श॒स्तोक्थ॒स्योप॑हूत॒स्योप॑हूतो भक्षयामि॥१२॥
स्वर सहित पद पाठयः। ते॒। अ॒श्व॒सनि॒रित्य॑श्व॒ऽसनिः॑। भ॒क्षः। यः। गो॒सनि॒रिति॑ गो॒ऽसनिः॑। तस्य॑। ते॒। इ॒ष्टय॑जुष॒ इती॒ष्टऽय॑जुषः। स्तु॒तस्तो॑म॒स्येति॑ स्तु॒तऽस्तो॑मस्य। श॒स्तोक्थ॒स्येति॑ श॒स्तऽउ॑क्थ॒स्य। उप॑हूत॒स्येत्युप॑ऽहूतस्य। उप॑हूत॒ इत्युप॑ऽहूतः। भ॒क्ष॒या॒मि॒ ॥१२॥
स्वर रहित मन्त्र
यस्ते अश्वसनिर्भक्षो यो गोसनिस्तस्य त इष्टयजुष स्तुतसोमस्य शस्तोक्थस्योपहूतो भक्षयामि ॥
स्वर रहित पद पाठ
यः। ते। अश्वसनिरित्यश्वऽसनिः। भक्षः। यः। गोसनिरिति गोऽसनिः। तस्य। ते। इष्टयजुष इतीष्टऽयजुषः। स्तुतस्तोमस्येति स्तुतऽस्तोमस्य। शस्तोक्थस्येति शस्तऽउक्थस्य। उपहूतस्येत्युपऽहूतस्य। उपहूत इत्युपऽहूतः। भक्षयामि॥१२॥
विषय - राजा के अधीन प्रजा का राष्ट्र भोग ।
भावार्थ -
हे सोमराजन् ! ( यः ते ) जो तू ( अश्वसनिः ) अश्वों से युक्र है और (यः) जो तू ( गोसनिः ) गौ आदि पशुओं से युक्त ( भक्षः) बल या राज्य की रक्षा करनेवाला अन्नरूप राज्य का भोक्ता है ( तस्य ) उस ( इष्टयजुषः ) यज्ञशील, युद्धविजयी ( स्तुतस्तो मस्य ) प्रशस्त सेना संघ से युक्त और ( शस्तोक्थस्य ) उत्तम विद्वान् ब्राह्मण से युक्त ( उपहू- तस्य) आदरपूर्वक आमन्त्रित एवं राज्यपद में अभिषिक तेरे द्वारा ही ( उपहूतः ) आदरपूर्वक अनुज्ञा पाकर हम प्रजाजन भी ( भक्षयामि ) उक्त सामर्थ्य का भोग करें || शत्र० ४ । ४ । ३ । ११-१५ ॥
गृहस्थतन्त्र में - हे पते ! तू अश्वों और गौ आदि ऐश्वर्यों से युक्त, अथवा अश्व, कर्मेन्द्रिय गौ, ज्ञानेन्द्रियों से युक्त, अथवा अग्न्यादि, विद्या और भूमि का भोक्ता और दाता है उस तेरे तीनों वेदों में विद्वान् का आदर- पूर्वक निमन्त्रित कर शेष का मैं उपभोग करूं। इसी प्रकार पति अपनी विदुषी उदारपत्नि एवं अन्य बन्धुओं को आदरपूर्वक बुलाकर भोजनादि करावें ।
टिप्पणी -
१२ – यस्ते देवाश्वसनि० ' ' ० क्थस्योपहूत उपहूतस्य भ० ' इति काण्व ॥
ऋषि | देवता | छन्द | स्वर -
धानाः गृहपतयो वा देवता: । आर्षी पंक्ति: । पन्चमः ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal