Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 8/ मन्त्र 44
    ऋषिः - शास ऋषिः देवता - इन्द्रो देवता छन्दः - निचृत् अनुष्टुप्,स्वराट आर्षी गायत्री स्वरः - गान्धारः, षड्जः
    2

    वि न॑ऽइन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः। योऽअ॒स्माँ२ऽअ॑भि॒दास॒त्यध॑रं गमया॒ तमः॑। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा वि॒मृध॑ऽए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा वि॒मृधे॑॥४४॥

    स्वर सहित पद पाठ

    वि। नः॒। इ॒न्द्र॒। मृधः॑। ज॒हि॒। नी॒चा। य॒च्छ॒। पृ॒त॒न्य॒तः। यः। अ॒स्मान्। अ॒भि॒दास॒तीत्य॑भि॒ऽदास॑ति। अध॑रम्। ग॒म॒य॒। तमः॑। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। वि॒मृध॒ इति॑ वि॒ऽमृधे॑। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। वि॒मृध॒ इति॑ वि॒ऽमृधे॑ ॥४४॥


    स्वर रहित मन्त्र

    वि न ऽइन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । यो अस्माँ अभिदासत्यधरङ्गमया तमः । उपयामगृहीतो सीन्द्राय त्वा विमृधे ऽएष ते योनिरिन्द्राय त्वा विमृधे ॥


    स्वर रहित पद पाठ

    वि। नः। इन्द्र। मृधः। जहि। नीचा। यच्छ। पृतन्यतः। यः। अस्मान्। अभिदासतीत्यभिऽदासति। अधरम्। गमय। तमः। उपयामगृहीत इत्युपयामऽगृहीतः। असि। विमृध इति विऽमृधे। एषः। ते। योनिः। इन्द्राय। त्वा। विमृध इति विऽमृधे॥४४॥

    यजुर्वेद - अध्याय » 8; मन्त्र » 44
    Acknowledgment

    भावार्थ -

    हे ( इन्द्र ) सेनापते या राजन् ! तू ( नः ) हमारे ( मृधः ) शत्रुओं को ( विजहि ! विनाश कर( पृतन्यतः ) युद्ध के लिये सेनासंग्रह करने वाले या सेना से चढाई करने वाले शत्रुओं को (नीचा यच्छ ) नीचे, गहरे स्थानों में बन्द करके रख या ( नीचा यच्छ ) उन नीच, दुष्ट पुरुषों को बाँध कर रख । ( यः ) जो ( अस्मान् ) हमको ( अभि दासति ) सब प्रकार से नाश करना चाहता है उसको ( अधरं तमः ) नीचे गहरे अन्धकार के स्थान में ( गमय ) पहुंचा । हे योग्य पुरुष ! तू ( उपयामगृहीतः असि ) राज्यव्यवस्था द्वारा स्वीकृत है | ( त्वा) तुझको ( विमृधे इन्द्राय ) विशेष रूप से शत्रुओं के नाशक, विशेष संग्रामकारी इन्द्र सेनापति के पद पर नियुक्त करता हूं । ( ते एष: योनिः ) तेरा यह पद या आश्रय है । ( विमृध इन्द्राय त्वा ) 'विमृध इन्द्र' नामक पद पर तुझे स्थापित करता हूं।।शत० ४ । ६ । ४ । ४॥

    ऋषि | देवता | छन्द | स्वर -

    शासो भारद्वाज ऋषिः । विमुद् इन्द्रो देवता । ( १ ) भुरिगनुष्टुप् । गान्धारः । ( २ ) विराडार्षी गायत्री षड्जः ॥ 

    इस भाष्य को एडिट करें
    Top