Loading...
ऋग्वेद मण्डल - 8 के सूक्त 43 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 43/ मन्त्र 2
    ऋषिः - विरूप आङ्गिरसः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः

    अस्मै॑ ते प्रति॒हर्य॑ते॒ जात॑वेदो॒ विच॑र्षणे । अग्ने॒ जना॑मि सुष्टु॒तिम् ॥

    स्वर सहित पद पाठ

    अस्मै॑ । ते॒ । प्र॒ति॒ऽहर्य॑ते । जात॑ऽवेदः । विऽच॑र्षणे । अग्ने॑ । जना॑मि । सु॒ऽस्तु॒तिम् ॥


    स्वर रहित मन्त्र

    अस्मै ते प्रतिहर्यते जातवेदो विचर्षणे । अग्ने जनामि सुष्टुतिम् ॥

    स्वर रहित पद पाठ

    अस्मै । ते । प्रतिऽहर्यते । जातऽवेदः । विऽचर्षणे । अग्ने । जनामि । सुऽस्तुतिम् ॥ ८.४३.२

    ऋग्वेद - मण्डल » 8; सूक्त » 43; मन्त्र » 2
    अष्टक » 6; अध्याय » 3; वर्ग » 29; मन्त्र » 2
    Acknowledgment

    इंग्लिश (1)

    Meaning

    This holy song of worship, Agni, all-knowing, all pervasive lord of light, vision, and love, I raise to you, hoping your grace would accept and respond.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    भगवान स्वत: सर्वज्ञ व सर्वज्ञानमय आहे. आम्ही आमच्या कल्याणासाठी त्याची स्तुती करावी. तो परमदेव इतके अवश्य इच्छितो की संपूर्ण प्राणी माझ्या आज्ञेनुसार चालावेत. ॥२॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    N/A

    पदार्थः

    हे जातवेदः=जातं जातं यो वेत्ति स जातवेदाः । यद्वा यस्मान् निखिलानि जातांसि धनानि जातानि स जातवेदाः । यद्वा । सर्वाणि विज्ञानानि जातानि यस्मात् तत्सम्बोधने हे जातवेदः ! हे विचर्षणे=सर्वेषां द्रष्टः । अग्ने=सर्वत्र व्यापकदेव ! हे भगवन् ! प्रतिहर्य्यते=प्रतिप्रयच्छते=जीवेभ्यः सर्वं ददते । यद्वा । प्रतिहर्य्यते=उपासकानां कल्याणं कामयमानाय । अस्मै ते । सुष्टुतिम्=शोभनां स्तुतिम् । जनामि=जनयामि । हे भगवन् ! तां त्वं गृहाण ॥२ ॥

    इस भाष्य को एडिट करें

    हिन्दी (2)

    विषय

    N/A

    पदार्थ

    (जातवेदः) हे सर्वज्ञ हे सर्वधन हे सर्वज्ञानबीजप्रद (विचर्षणे) हे सर्वदर्शिन् (अग्ने) सर्वव्यापिन् भगवन् ! (प्रतिहर्षते) निखिल कामनाओं को देते हुए और उपासकों के कल्याणाभिलाषी (अस्मै+ते) इस आपके लिये मैं (सुष्टुतिम्) अच्छी स्तुति (जनामि) जनाता हूँ, हे भगवन् आप इसे ग्रहण करें ॥२ ॥

    भावार्थ

    भगवान् स्वयं सर्वज्ञ और सर्वज्ञानमय है । उसी की स्तुति हम लोग अपने कल्याण के लिये करें । वह परमदेव इतना अवश्य चाहता है कि समस्त प्राणी मेरी आज्ञा पर चलें ॥२ ॥

    इस भाष्य को एडिट करें

    विषय

    प्रभु की वेदवाणियों द्वारा स्तुति।

    भावार्थ

    हे (जात-वेदः) सर्वज्ञ ! सर्वैश्वर्य के स्वामिन् ! हे (विचर्षणे) (अग्ने) ज्ञानवन् ! सर्वप्रकाशक ! प्रकाशस्वरूप ! विशेष द्रष्टा ! (प्रतिहर्यते ते) प्रत्येक जीव को चाहने हारे तेरी मैं (सु-स्तुतिम् जनामि) उत्तम स्तुति प्रकट किया करूं।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    विरूप आङ्गिरस ऋषिः॥ अग्निर्देवता॥ छन्दः—१, ९—१२, २२, २६, २८, २९, ३३ निचृद् गायत्री। १४ ककुम्मती गायत्री। ३० पादनिचृद् गायत्री॥ त्रयस्त्रिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top