यजुर्वेद - अध्याय 4/ मन्त्र 34
ऋषिः - वत्स ऋषिः
देवता - यजमानो देवता
छन्दः - भूरिक् आर्ची गायत्री,भूरिक् आर्ची बृहती,विराट् आर्ची अनुष्टुप्
स्वरः - षड्जः, मध्यमः, गान्धारः
97
भ॒द्रो मे॑ऽसि॒ प्रच्य॑वस्व भुवस्पते॒ विश्वा॑न्य॒भि धामा॑नि। मा त्वा॑ परिप॒रिणो॑ विद॒न् मा त्वा॑ परिप॒न्थिनो॑ विद॒न् मा त्वा॒ वृका॑ऽअघा॒यवो॑ विदन्। श्ये॒नो भू॒त्वा परा॑पत॒ यज॑मानस्य गृ॒हान् ग॑च्छ॒ तन्नौ॑ सँस्कृ॒तम्॥३४॥
स्वर सहित पद पाठभ॒द्रः। मे॒। अ॒सि॒। प्र। च्य॒व॒स्व॒। भु॒वः॒। प॒ते॒। वि॒श्वा॑नि। अ॒भि। धामा॑नि। मा। त्वा॒। प॒रि॒प॒रिण॒ इति॑ परिऽप॒रिणः॑। वि॒द॒न्। मा। त्वा॒। प॒रि॒प॒न्थिन॒ इति॑ परिऽप॒न्थिनः॑। वि॒द॒न्। मा। त्वा॒। वृकाः॑। अ॒घा॒यवः॑। अ॒घ॒यव॒ इत्य॑घ॒ऽयवः॑। वि॒द॒न्। श्ये॒नः। भू॒त्वा। परा॑। प॒त॒। यज॑मानस्य। गृ॒हान्। ग॒च्छ॒। तत्। नौ॒। सँ॒स्कृ॒तम् ॥३४॥
स्वर रहित मन्त्र
भद्रो मेसि प्रच्यवस्व भुवस्पते विश्वान्यभि धामानि । मा त्वा परिपरिणो विदन्मा त्वा परिपन्थिनो विदन्मा वृका अघायवो विदन् । श्येनो भूत्वा परा पत यजमानस्य गृहान्गच्छ तन्नौ सँस्कृतम् ॥
स्वर रहित पद पाठ
भद्रः। मे। असि। प्र। च्यवस्व। भुवः। पते। विश्वानि। अभि। धामानि। मा। त्वा। परिपरिण इति परिऽपरिणः। विदन्। मा। त्वा। परिपन्थिन इति परिऽपन्थिनः। विदन्। मा। त्वा। वृकाः। अघायवः। अघयव इत्यघऽयवः। विदन्। श्येनः। भूत्वा। परा। पत। यजमानस्य। गृहान्। गच्छ। तत्। नौ। सँँस्कृतम्॥३४॥
भाष्य भाग
संस्कृत (2)
विषयः
तेन यानेन विदुषा किं किं कर्त्तव्यमित्युपदिश्यते॥
अन्वयः
हे भुवस्पते विद्वन्! त्वं मे मम भद्रोऽसि। यन्नौ तव मम च संस्कृतं यानमस्ति तेन विश्वानि धामान्यभिप्रच्यवस्वाभितः प्रकृष्टतया गच्छ, यथा सर्वत्राभिगच्छन्तं त्वां परिपरिणो वृका मा विदन् मा लभन्ताम्, तथा प्रयतस्व। परदेशसेविनं त्वां तथा परिपन्थिनो वृका मा विदन्, तथाऽनुतिष्ठ। यथा परदेशसेविनं त्वामघायवः पापिनो मनुष्या मा विदन्, तथाऽनुजानीहि। त्वं श्येनो भूत्वा तेभ्यः परापत गच्छैतान् वा परापत दूरे गमयैवं कृत्वा यजमानस्य गृहान् गच्छ, यतो मार्गे किञ्चिदपि दुःखं न स्यात्॥३४॥
पदार्थः
(भद्रः) सुखकारी (मे) मम (असि) भवसि (प्र) प्रकर्षे (च्यवस्व) गच्छ (भुवः) पृथिव्याः (पते) स्वामिन्! (विश्वानि) सर्वाणि (अभि) आभिमुख्ये (धामानि) स्थानानि (मा) निषेधे (त्वा) त्वां गृहादिषूपस्थितम् (परिपरिणः) परितः सर्वतश्छलेन रात्रौ वा परस्वादायिनश्चोराः। छन्दसि परिपन्थिपरिपरिणौ पर्य्यवस्थातरि। (अष्टा॰५.२.८९) अनेनैतौ शब्दौ स्तेनविषये निपात्येते (विदन्) विन्दन्तु प्राप्नुवन्तु। अत्र सर्वत्र वा छन्दसि सर्वे विधयो भवन्ति। [अष्टा॰भा॰वा॰१.४.९] इति नुमटोरभावो लोडर्थे लुङ् च (मा) निषेधार्थे (त्वा) प्रवाससेविनं त्वाम् (परिपन्थिनः) उत्कोचका दस्यवः (विदन्) लभन्ताम् (मा) निषेधार्थे (त्वा) त्वामैश्वर्य्यवन्तम् (वृकाः) स्तेनाः। वृक इति स्तेननामसु पठितम। (निघं॰३.२४) (अघायवः) आत्मनोऽघं पापमिच्छवः (विदन्) लभन्ताम् (श्येनः) श्येन इव (भूत्वा) (परा) दूरार्थे (पत) गच्छ (यजमानस्य) सङ्गमं कर्त्तुं योगस्य पूज्यस्य मनुष्यस्य (गृहान्) द्वीपखण्डदेशान्तरस्थानानि (गच्छ) गमनं कुरु (तत्) (नौ) आवयोः (संस्कृतम्) शिल्पविद्यासंस्कारयुक्तं सर्वर्त्तुकम्। अयं मन्त्रः (शत॰३.३.४.१४-१६) व्याख्यातः॥३४॥
भावार्थः
अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैरुत्तमानि विमानादीनि यानानि रचयित्वा तत्र स्थित्वा तानि यथायोग्यं प्रचाल्य श्येन इव द्वीपाद्यन्तरं देशं गत्वा धनं प्राप्य तस्मादागत्य दुष्टेभ्यः प्राणिभ्यो दूरे स्थित्वा सर्वदा सुखं भोक्तव्यम्॥३४॥
विषयः
तेन यानेन विदुषा किं किं कर्त्तव्यमित्युपदिश्यते ।।
सपदार्थान्वयः
हे भुवस्पते=विद्वन् ! पृथिव्याः स्वामिन् ! त्वं मे=मम भद्रः सुखकारी असि भवसि । यन्नौ=तव मम च आवयोः संस्कृतं शिल्पविद्या संस्कारयुक्तं सर्वर्त्तुकं यानमस्ति [तत्] तेन विश्वानि सर्वाणिधामानि स्थानानि अभिप्रच्यवस्व=अभितः प्रकृष्टतया गच्छ, यथा यथा सर्वत्राभिगच्छन्तं [त्वा]=त्वां त्वां गृहादिषूपस्थितं परिपरिणः परितः सर्वतश्छलेन रात्रौ वा परस्वादायिनश्चोराः, वृकाः स्तेनाः, मा विदन् न विदन्तु= प्राप्नुवन्तु तथा प्रयतस्व। परदेशसेविनं [त्वा] त्वां प्रवाससेविनं त्वांयथा परिपन्थिनः उत्कोचका दस्यवः, वृकाः स्तेनाः, मा विदन् न लभन्तां तथाऽनुतिष्ठ । यथा परदेशसेविनं [त्वा]=त्वां त्वामैश्वर्यवन्तम् अघायव:=पापिनो मनुष्याः आत्मनोऽघं=पापमिच्छवः मा विदन् न लभन्तां तथाऽनुजानीहि । त्वं श्येन: श्येन इव भूत्वा तेभ्यः परापत=गच्छैतान् वा परायत=दूरे गमयैवं कृत्वा यजमानस्य सङ्गमं कर्त्तुं योगस्य पूज्यस्य मनुष्यस्य गृहान् द्वीपखण्डदेशान्तरस्थानानि गच्छ गमनं कुरु यतो मार्गे किञ्चिदपि दुःखं न स्यात् ।। ४ । ३४ ॥ [यन्नौ=तव मम च संस्कृतं यानमस्ति [तत्]=तेन विश्वानिधामान्यभिप्रच्यवस्व=अभितः प्रकृष्टतया गच्छ,.....त्वं श्येनो भूत्वा तेभ्यः परापत=गच्छैतान् वा परापत=दूरे गमयैवं कृत्वा यजमानस्य गृहान् गच्छ, यतो मार्गे किञ्चिदपि दुःखं न स्यात् ]
पदार्थः
(भद्रः) सुखकारी (मे) मम (असि) भवसि (प्र) प्रकर्षे (च्यवस्व) गच्छ (भुव:) पृथिव्याः (पते) स्वामिन्! (विश्वानि) सर्वाणि (अभि) आभिमुख्ये (धामानि) स्थानानि (मा) निषेधे (त्वा) त्वां गृहादिषूपस्थितम् (परिपरिणः) परितः सर्वतश्छलेन रात्रौ वा परस्वादायिनश्चोराः । छन्दसि परिपन्थिपरिपरिणौ पर्य्यवस्थातरि॥ अ०५ ।२। ८९॥ अनेनैतौ शब्दौ स्तेनविषये निपात्येते (विदन्) विन्दन्तु प्राप्नुवन्तु । अत्र सर्वत्र वा छन्दसि सर्वे विधयो भवन्तीति नुमटोरभावो लोडर्थे लुङ् च (मा) निषेधार्थे (त्वा) प्रवाससेविनं त्वाम् (परिपन्थिनः) उत्कोचका दस्यवः (विदन्) लभन्ताम् (मा) निषेधार्थे (त्वा) त्वामैश्वर्यवन्तम् (वृकाः) स्तेनाः। वृक इति स्तेननामसु पठितम् ॥निघं० ३ ।२४॥ (अघायव:) आत्मनोऽयं=पापमिच्छवः (विदन्) लभन्ताम् (श्येनः ) श्येन इव (भूत्वा) (परा) दूरार्थे (पत) गच्छ(यजमानस्य) सद्धगमं कर्त्तुं योग्यस्य पूज्यस्य मनुष्यस्य (गृहान्) द्वीपखण्डदेशान्तरस्थानानि (गच्छ) गमनं कुरु (तत्) (नौ) आवयोः (संस्कृतम्) शिल्पविद्यासंस्कारयुक्तं सर्वर्त्तुकम् ॥ अयं मंत्रः शत० ३ ।३ ।४ । १४-१६ व्याख्यातः॥ ३४ ॥
भावार्थः
अत्र वाचकलुप्तोपमालङ्कारः ।।मनुष्यैरुत्तमानि विमानादीनि यानानि रचयित्वा, तत्र स्थित्वा, तानि यथायोग्यं प्रचाल्य, श्येन इव द्वीपाद्यन्तरं देशं गत्वा, धनं प्राप्य, तस्मादागत्य, दुष्टेभ्यः प्राणिभ्यो दूरं स्थित्वा सर्वदा सुखं भोक्तव्यम् ।। ४ । ३४ ।।
विशेषः
वत्सः।यजमानः=विद्वान् ॥ पूर्वस्य भुरिगार्ची गायत्री।षड्ज:। मा त्वेत्यस्य भुरिगार्ची बृहती।मध्यमः। श्येनो भूत्वेत्यस्य विराडार्च्यनुष्टुप् । गान्धारः॥
हिन्दी (4)
विषय
उस यान से विद्वान् को क्या-क्या करना चाहिये है इस विषय का उपदेश अगले मन्त्र में किया है॥
पदार्थ
हे (भुवः) पृथिवी के (पते) पालन करने वाले विद्वन् मनुष्य! तू (मे) मेरा (भद्रः) कल्याण करने वाला बन्धु (असि) है, सो तू (नौ) मेरा और तेरा (संस्कृतम्) संस्कार किया हुआ यान है (तत्) उससे (विश्वानि) सब (धामानि) स्थानों को (अभि प्रच्यवस्व) अच्छे प्रकार जा, जिससे सब जगह जाते हुए (त्वा) तुझ को जैसे (परिपरिणः) छल से रात्रि में दूसरे के पदार्थों को ग्रहण करने वाले (वृकाः) चोर (मा विदन्) प्राप्त न हों और परदेश को जाने वाले (त्वा) तुझ को जैसे (परिपन्थिनः) मार्ग में लूटने वाले डाकू (मा विदन्) प्राप्त न होवें, जैसे परमैश्वर्य्ययुक्त (त्वा) तुझ को (अघायवः) पाप की इच्छा करने वाले दुष्ट मनुष्य (मा विदन्) प्राप्त न हों, वैसा कर्म सदा किया कर। (श्येनः) श्येन पक्षी के समान वेगबलयुक्त (भूत्वा) होकर उन दुष्टों से (परापत) दूर रह और इन दुष्टों को भी दूरकर, ऐसी क्रिया कर के (यजमानस्य) धार्मिक यजमान के (गृहान्) घर वा देश-देशान्तरों को (गच्छ) जा कि जिससे मार्ग में कुछ भी दुःख न हो॥३४॥
भावार्थ
इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्य को योग्य है कि उत्तम-उत्तम विमान आदि यानों को रच, उन में बैठ, उनको यथायोग्य चला, श्येन पक्षी के समान द्वीप वा देश-देशान्तर को जा, धनों को प्राप्त करके वहाँ, से आ और दुष्ट प्राणियों से अलग रह कर सब काल में स्वयं सुखों का भोग करें और दूसरों को करावें॥३४॥
विषय
संस्कृत-घर
पदार्थ
पति-पत्नी अलग-अलग प्रभु से प्रार्थना करते हैं कि— १. ( भद्रः मे असि ) = मेरे लिए आप कल्याण व सुख को देनेवाले हैं। इहलौकिक दृष्टिकोण से आप मेरे जीवन को सुखी बनाते हैं तो पारलौकिक दृष्टिकोण से आप ही मेरा कल्याण करते हैं।
२. हे ( भुवस्पते ) = हे सब भुवनों व भूतों के रक्षक अथवा ज्ञान के स्वामिन् प्रभो! ( विश्वानि धामानि ) = सब तेजों को ( मा अभि प्रच्यवस्व ) = मेरे प्रति प्राप्त कराइए [ धाम Light, lustre, power, strength ]। आपकी कृपा से मैं ज्ञान की दीप्तियों को प्राप्त करूँ तथा शक्तिशाली बनूँ।
३. हे प्रभो ! ( त्वा ) = आपको [ क ] ( परिपरिणः ) = इधर-उधर घूमकर लूटनेवाले लोग [ सर्वतः सञ्चरन्तस्तस्कर- विशेषाः ]। ( मा विदन् ) = मत प्राप्त करें और इसी प्रकार [ ख ] ( परिपन्थिनः ) = [ यागादीनां प्रतिषेधकाः शत्रवः ] यागादि उत्तम कर्मों में विघ्न डालनेवाले लोग ( त्वा ) = आपको ( मा विदन् ) = मत प्राप्त हों। [ ग ] ( वृकाः ) = [ वृक आदाने ] लेने ही लेनेवाले, जिन्होंने देना सीखा ही नहीं, ऐसे लोभी लोग तथा [ घ ] ( अघायवः ) = [ परस्याघं कर्तुमिच्छन्ति ] दूसरे का सदा बुरा करने की कामनावाले लोग ( त्वा ) = आपको ( मा विदन् ) = मत प्राप्त हों। दूसरे शब्दों में मैं ‘परिपरी-परिपन्थी-वृक व अघायु’ न बनूँ। इन सब वृत्तियों से ऊपर उठकर मैं आपको पानेवाला बनूँ।
४. हे प्रभो! आप तो ( श्येनो भूत्वा ) = श्येनवत् शीघ्रगामी होकर ( परापत ) = सुदूर स्थान से भी मुझे प्राप्त होओ। मैं आपसे कितना भी दूर होऊँ, अब तो मेरी यही कामना है कि मैं शीघ्र-से-शीघ्र आपको प्राप्त करनेवाला बनूँ। वस्तुतः मैं स्वयं ( श्येन ) = क्रियाशील बनूँगा तभी आपको प्राप्त कर पाऊँगा।
५. हे प्रभो! ( यजमानस्य गृहान् गच्छ ) = मुझ यज्ञशील के घर को प्राप्त होओ। ‘मैं गतिशील बना हूँ—मेरी गति यज्ञों में परिणत हुई है।’ इस यजुर्वेद के प्रारम्भ में आपने यही प्रेरणा दी थी कि तुम गतिशील हो और सदा उत्तम कर्मों में प्रेरित होते रहो। ( तत् ) = वह ( नौ ) = हमारा घर ( संस्कृतम् ) = संस्कृत हुआ है, शुद्ध बनाया गया है। हमने इसे इसीलिए तो पवित्र बनाने का प्रयत्न किया है कि हम आपको प्राप्त कर सकें। इस घर में हम आपका आतिथ्य कर पाएँ।
भावार्थ
भावार्थ — हम प्रभु से सब ज्ञानदीप्तियों व शक्तियों को प्राप्त करके ‘परिपरी-परिपन्थी- वृक व अधायु’ बनने से बचें। क्रियाशील व यजमान बनकर प्रभु के स्वागत के लिए अपने घर को संस्कृत कर लें।
विषय
विजय, दुष्ट-दमन की सुव्यवस्था का उपदेश ।
भावार्थ
-हे (भुवः पते ) पृथ्वी के पालक राजन् ! तू ( मे ) मुझ राष्ट्रवासी प्रजाजन के लिये ( भद्रः ) कल्याण करने और सुख पहुंचाने वाला ( असि ) है ( विश्वानि धामानि ) समस्त राष्ट्र के अन्तर्गत स्थानों या पृथ्वी पर विद्यमान देशों को ( अभि प्र च्यवस्व ) प्राप्त हो, उन पर आक्रमण करके विजय कर। ऐसी दशा में (त्वा ) तुझको ( परिपरिणः) पर्यवस्थाता, तुझे घेर लेने वाले शत्रुगण या आक्रामक, चोर डाकू लोग ( मा विदन् ) न पकड़ सकें, तुझ तक न पहुंचे और ( परिपन्थिनः ) शत्रु लोग, दस्युजन ( त्वा मा विदन् ) तुझे न जान पावें। और ( अघावयः ) तुझ पर हत्या आदि का पाप करने की इच्छावाले ( वृकाः) चोर लोग ( मा त्वा विदन् ) तुझे न पावें । तू उन पर ( श्येनः भूत्वा ) श्येन होकर, अर्थात् शिकार पर जिस प्रकार बाज़ झपटता है उस प्रकार, उन पर ( परापत ) दूर तक आक्रमण कर और विजयी होकर आ । या ( श्वेनो भूत्वा परापत ) श्येन बाज के समान शीघ्रगामी होकर उनके फन्दों से छूट आ । ( यजमानस्य ) सत्संग करने योग्य पूजनीय विद्वान् पुरुषों के ( गृहान् गच्छ ) गृहों को या उनसे बसे द्वीप, देश देशान्तर को प्राप्त हो । ( नौ ) हम प्रजाजन और तुझ राजा दोनों का (तत्) वह विजयोपयोगी युद्धोपकरण रथ आदि सब ( सुसंस्कृतम्) उत्तम रीति से सुसज्जित हो या (नौ तत् सुसंस्कृतम् ) हमारा परस्पर - वह सब शासन और विजय कार्य उत्तम रीति से हो ।।
टिप्पणी
३४ - यजमानो देवता । द० ॥ १ भद्रो। २ मात्वा। ३ श्येनो।
ऋषि | देवता | छन्द | स्वर
यजमानः सोमो वा देवता । (१ ) भुरिगार्षी गायत्री । षड्जः । ( २ ) भुरिगार्ची बृहति मध्यमः । ( ३ ) विराड् आर्ची । गान्धारः ॥
विषय
उस यान से विद्वान् को क्या-क्या करना चाहिये, इस विषय का उपदेश किया है ।।
भाषार्थ
हे (भुवस्पते) पृथिवी के स्वामी विद्वान् ! आप (मे) मेरे लिये (भद्रः) सुखकारी (असि) हो । जो (नौ) तेरा और मेरा (संस्कृतम्) शिल्प विद्या के संस्कार से युक्त सब ऋतुओं में सुखदायक यान है [तत्] उससे (विश्वानि) (धामानि) स्थानों पर (अभिप्रच्यवस्व) अच्छे प्रकार जा जिससे सर्वत्र जाते हुए [त्वा] घर में उपस्थित तुझको (परिपरिणः) सब ओर से छल करके अथवा रात्रि में दूसरे के धन को उठाने वाले (वृकाः) चोर (मा विदन्) प्राप्त न कर सकें ऐसा प्रयत्न कर । परदेश में रहने वाले [त्वा] तुझ प्रवासी को (परिपन्थिनः) घूस लेने वाले डाकू (वृका:) चोर (मा विदन्) तुझे प्राप्त न कर सकें वैसा कर। जैसे परदेश में रहने वाले [त्वा] ऐश्वर्ययुक्त तुझको (अघायव:) पाप के इच्छुक पापी लोग (मा विदन्) न प्राप्त कर सकें वैसा पथ स्वीकार कर । तू (श्येनः) बाज की तरह (भूत्वा) होकर उनसे (परापत) दूर ले जा, इस प्रकार करके (यजमानस्य) सङ्ग करने योग्य पूज्य मनुष्य के (गृहान्) द्वीप, खण्ड और देशान्तर में (गच्छ) जाकर जिससे मार्ग में कोई भी कष्ट न हो ।। ४ । ३४ ।।
भावार्थ
इस मन्त्र में वाचकलुप्तोपमा अलङ्कार है। मनुष्य उत्तम विमान आदि यानों को रच कर, उनमें बैठकर, उन्हंं यथायोग्य चला कर, बाज पक्षी के समान दीपान्तर देश में जाकर, धन प्राप्त करके, वहां से आकर, दुष्ट प्राणियों से दूर रह कर, सदा सुख का उपभोग करें ।। ४ । ३४ ।।
प्रमाणार्थ
(परिपरिणः) 'परिपरिन्' और 'परिपन्थिन्' शब्द 'छन्दसि परिपन्थि परिवरिणौ पर्यवस्थातरि' (अ० ५ । २ । ८९) सूत्र से चोर अर्थ में निपातित हैं। (विदन्) विदन्तु। इस मन्त्र में सर्वत्र ‘वा छन्दसि सर्वे विधयो भवन्ति' [अ० महा० १ । ४ । ९] इस भाष्यवचन से 'नुम्' और 'अट्' का अभाव है तथा लोट् अर्थ में लुङ् लकार है। (वृका:) ‘वृक' शब्द निघं. (३ । २४) में चोर नामों में पढ़ा है। इस मन्त्र की व्याख्या शत० (३ । ३ । ४ । १४-१६) में की गई है ।। ४ । ३४ ।।
भाष्यसार
यान से विद्वान् क्या-क्या करे--विद्वान् पृथिवी का स्वामी और सबका सुखकारी होता है। वह शिल्प विद्या से संस्कृत, सब ऋतुओं में सुखदायक उत्तम विमान आदि यानों की रचना करता है और उनमें बैठकर उनका यथायोग्य प्रचालन करके सब धाम अर्थात् द्वीप-द्वीपान्तर देश-देशान्तर में सब ओर अच्छे प्रकार जाता है जिससे चोर, डाकू और पापी मनुष्य उसे प्राप्त नहीं कर सकते। वह बाज पक्षी के समान यान से गति करता है, जिससे वह उक्त दुष्टों को दूर हटाता है और पूजा के योग्य श्रेष्ठ जनों के द्वीपान्तर वा देशान्तर में स्थित घरों पर यान से जाता है जिससे उसे मार्ग में कोई दुःख नहीं होता। यान के द्वारा देशान्तर में जाकर वहाँ से धन लाकर दुष्ट प्राणियों से अलग रह कर सदा सुख को भोगता है ।। ४ । ३४ ।।
मराठी (2)
भावार्थ
या मंत्रात वाचकलुप्तोमालंकार आहे. माणसांनी उत्तम विमाने इत्यादी याने तयार करून त्यातून प्रवास करावा व श्येन पक्षाप्रमाणे गतिमान बनून द्वीपद्वीपान्तरी किंवा देशदेशान्तरी जाऊन धन प्राप्त करून यावे. दुष्ट प्राण्यांपासून दूर राहावे, नेहमी स्वतः सुखी व्हावे व इतरांनाही सुखी करावे.
विषय
विद्वानाने (वैज्ञानिकाने) त्या निर्मित यानाद्वारे काय उपयोग घेतला पाहीजे, पुढील मंत्रात हा विषय प्रतिपादित आहे -
शब्दार्थ
शब्दार्थ - हे (भुवस्पते) पृथ्वीचे पालक (आपल्या ज्ञान व शिल्पविद्येने जगास सुख-सोयी देणारे) विद्वान महोदय, आपण (मे) माझे (भद्र!) कल्याण करणारे (असि) आहात. (नौ) तुमच्या आणि माझ्याद्वारे (सुस्कृतम्) अविष्कृत व संशोधित असे जे यान आहे (मोटार, रेल्वे, विमान यांसारखे यान अभिप्रेत आहेत) त्या यानाद्वारे (विश्वानि) सर्व (धामानि) स्थानांना (अभिप्रच्यवस्व) शांत व निर्बाध रीतीने जा. मार्गाने जात असता (त्वा) तुम्हाला (परिपरिणो) रात्री कपट-लद्य करून दुसर्याच्या वस्तू लुटणारे (वृकाः) चोर (मानिदन्) प्राप्त होऊ नये (मार्गात चोर-डाकूंचा तुम्हाला उपद्रव होऊ नये) विदेशाला जात असतांना (त्वा) तुम्हाला (परिपन्दिनः) वाटमारी करणार्या चोर-चोरट्यांचा (माविदन्) त्रास होऊ नये. तुम्ही परम ऐश्वर्ययुक्त आहात. सदैव असे कर्म व आचरण करीत जा की ज्यायोगे (अधायवः) पापी व दुष्ट माणसांचा तुम्हाला (माविवन्) त्रास होणार नाही (श्येनः) बहिरीससाणा पक्ष्याप्रमाणे वेग धारण करून शक्ती-सामर्थ्य युक्त (भूत्वा) होऊन तुम्ही त्या दुष्टांना (परापत) दूर करा वा त्यांच्यापासून दूर राहा. अशाप्रकारे आचरण करून तुम्ही (यजमानस्य) धर्मनिष्ठ यजमानाच्या (गृहान्) घरीं अथवा देश-देशान्तरीं (गच्छ) जा. असे केल्यास तुम्हांस मार्गात काही दुःख वा कष्ट होऊ नये ॥34॥
भावार्थ
भावार्थ - या मंत्रात वाचकलुप्तोपमा अलंकार आहे. मनुष्यांसाठी हेच योग्य कर्तव्य आहे की त्यांनी उत्तमोत्तम विमान आदी यानांची निर्मिती करावी, त्यात बसून प्रवास करावा अथवा यान चालवीत बहिरीससाणा पक्ष्याप्रमाणे दूर प्रदेशातील द्वीपांना (प्रायद्वीप) व देश-देशांतरापर्यंत जाऊन (व्यवसाय व्यापारादीद्वारे) धन मिळवावे. पुन्हा तेथून परत मायदेशी येऊन दुष्ट दुराचारी लोकांपासून दूर राहावे व अशा रीतीने स्वतः सुखोपभोग घ्यावा आणि इतरांनाही द्यावा ॥34॥
इंग्लिश (3)
Meaning
O learned man, the Lord of Earth, thou art my gracious helper. Fly happily to all the stations in our well overhauled aeroplane. Doing so, let not thieves, robbers, and malignant opponents meet thee. Fall like a falcon upon such foes. Go to the houses of religious persons, situated in distant parts of the world.
Meaning
Lord of the earth, master of knowledge, you are a blessing for me. With the product of your study and my effort and support, reach any part of all the regions of the world shooting to your destination as an eagle. May no robber, no thief, no wolfish highway man, no man of evil pursuit, meet you on the way. May no one rob or deceive you or steal anything. Let the product of your yajna and mine reach the house of the yajamana fast.
Translation
You are gracious to me, O lord of the land. Now depart towards all your places. May not the thieves know about you; may not the highwaymen know about you; may not the sinful wolves know about you. Fly becoming a hawk and reach the home of the sacrificer. That is the goal of both of us. (1)
Notes
Pracynvasva, depart. Pariparinah, सर्वत:संचरंतस्तस्करविशेषा: परिपरिण उच्यंते , thieves. Paripanthinah, उत्कोवका: दस्यव:, highwaymen; robbers. Aghayavah vriah, sinful wolves; also, men with such traits. Syeno bhiitva para pata, fly away, as if, becoming a hawk.
बंगाली (1)
विषय
তেন য়ানেন বিদুষা কিং কিং কর্ত্তব্যমিত্যুপদিশ্যতে ॥
সেই যান দ্বারা বিদ্বান্কে কী কী করা উচিত, এই বিষয়ের উপদেশ পরবর্ত্তী মন্ত্রে করা হইয়াছে ।
पदार्थ
পদার্থঃ–হে (ভুবঃ) পৃথিবীর (পতে) পালনকারী বিদ্বান্ মনুষ্য! তুমি (মে) আমার (ভদ্রঃ) কল্যাণকারী বন্ধু (অসি) হও সুতরাং তুমি (নৌ) আমার ও তোমার (সংস্কৃতম্) সংস্কার করা যে যান (তৎ) তদ্দ্বারা (বিশ্বানি) সব (ধামানি) স্থানগুলিতে (অভিপ্রচ্যবস্ব) সম্যক্ প্রকার যাও যদ্দ্বারা সকল স্থান গমন করিয়া (ত্বা) তোমাকে যেমন (পরিপরিণঃ) প্রতারণার দ্বারা রাত্রিতে অপরের পদার্থ গ্রহণকারীগণ (বৃকাঃ) চোর (মা বিদন্) প্রাপ্ত না হয় এবং পরদেশ গমনকারী (ত্বা) তোমাকে যেমন (পরিপন্থিনঃ) মার্গে লুন্ঠনকারী ডাকাইত (মা বিদন্) প্রাপ্ত না হয়, যেমন পরমৈশ্বর্য্যযুক্ত (ত্বা) তোমাকে (অঘায়বঃ) পাপেচ্ছু দুষ্ট মনুষ্য (মা বিদন্) প্রাপ্ত না হয় সেইরূপ কর্ম সর্বদা করিতে থাক । (শ্যেনঃ) শ্যেন পক্ষীর সমান বেগ বলযুক্ত (ভূত্বা) হইয়া সেই সব দুষ্টদিগের হইতে (পরাপত) দূরে অবস্থান কর এবং এই সব দুষ্টদিগকেও দূর কর । এমন ক্রিয়া করিয়া (য়জমানস্য) ধার্মিক যজমানের (গৃহান্) গৃহ বা দেশ-দেশান্তরে (গচ্ছ) যাও, যাহাতে মার্গে কিছুমাত্র দুঃখ না হয় ॥ ৩৪ ॥
भावार्थ
ভাবার্থঃ–এই মন্ত্রে বাচকলুপ্তোপমালঙ্কার আছে । মনুষ্যদিগের কর্ত্তব্য যে, উত্তম উত্তম বিমানাদি যান রচনা করিয়া তাহাতে বসিয়া, তাহা যথাযোগ্য চালাইয়া শ্যেন পক্ষীর সমান দ্বীপ বা দেশ-দেশান্তর যাও, ধন প্রাপ্ত করিয়া তথা হইতে এবং দুষ্ট প্রাণিদিগের হইতে পৃথক থাকিয়া সর্ব কালে স্বয়ং সুখ ভোগ কর এবং অন্যদেরকেও করাও ॥ ৩৪ ॥
मन्त्र (बांग्ला)
ভ॒দ্রো মে॑ऽসি॒ প্র চ্য॑বস্ব ভুবস্পতে॒ বিশ্বা॑ন্য॒ভি ধামা॑নি । মা ত্বা॑ পরিপ॒রিণো॑ বিদ॒ন্ মা ত্বা॑ পরিপ॒ন্থিনো॑ বিদ॒ন্ মা ত্বা॒ বৃকা॑ऽঅঘা॒য়বো॑ বিদন্ । শ্যে॒নো ভূ॒ত্বা পরা॑ পত॒ য়জ॑মানস্য গৃ॒হান্ গ॑চ্ছ॒ তন্নৌ॑ সংস্কৃ॒তম্ ॥ ৩৪ ॥
ऋषि | देवता | छन्द | स्वर
ভদ্রো মেऽসীত্যস্য বৎস ঋষিঃ । য়জমানো দেবতা । পূর্বস্য ভুরিগার্চী গায়ত্রী ছন্দঃ । ষড্জঃ স্বরঃ । মা ত্বেত্যস্য ভুরিগার্চী বৃহতী ছন্দঃ । মধ্যমঃ স্বর । শ্যেনো ভূত্বেত্যস্য বিরাডার্চ্যনুষ্টুপ্ ছন্দঃ । গান্ধারঃ স্বরঃ ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal