अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 1
सूक्त - सिन्धुद्वीपः
देवता - आपः, चन्द्रमाः
छन्दः - त्रिपदा पुरोऽभिकृतिः ककुम्मतीगर्भापङ्क्तिः
सूक्तम् - विजय प्राप्ति सूक्त
इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्यं स्थेन्द्र॑स्य नृ॒म्णं स्थ॑। जि॒ष्णवे॒ योगा॑य ब्रह्मयो॒गैर्वो॑ युनज्मि ॥
स्वर सहित पद पाठइन्द्र॑स्य । ओज॑: । स्थ॒ । इन्द्र॑स्य । सह॑: । स्थ॒ । इन्द्र॑स्य । बल॑म् । स्थ॒ । इन्द्र॑स्य । वी॒र्य᳡म् । स्थ॒ । इन्द्र॑स्य । नृ॒म्णम् । स्थ॒ । जि॒ष्णवे॑ । योगा॑य । ब्र॒ह्म॒ऽयो॒गै: । व॒: । यु॒न॒ज्मि॒ ॥५.१॥
स्वर रहित मन्त्र
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ। जिष्णवे योगाय ब्रह्मयोगैर्वो युनज्मि ॥
स्वर रहित पद पाठइन्द्रस्य । ओज: । स्थ । इन्द्रस्य । सह: । स्थ । इन्द्रस्य । बलम् । स्थ । इन्द्रस्य । वीर्यम् । स्थ । इन्द्रस्य । नृम्णम् । स्थ । जिष्णवे । योगाय । ब्रह्मऽयोगै: । व: । युनज्मि ॥५.१॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 1
भाषार्थ -
हे आपः ! (मन्त्र ६) हे प्राप्त तथा राष्ट्र में व्याप्त प्रजाओ ! तुम (इन्द्रस्य) सम्राट् के (ओजः) ओज (स्थ) हो, (इन्द्रस्य) सम्राट् की (सहः) सहनशक्ति तथा शत्रुपराभव करने वाली शक्ति (स्थ) हो, (इन्द्रस्य) सम्राट् के (बलम्) सैनिक बलरूप (स्थ) हो, (इन्द्रस्य) सम्राट् के (नृम्णम्) धनरूप हो। (जिष्णवे) विजय सम्बन्धी (योगाय) पारस्परिक सहयोग के लिये (वः) हे प्रजाओ ! तुम्हें (ब्रह्मयोगैः) ब्राह्मणों के सहयोगों के साथ (युनज्मि) मैं युक्त करता हूं, सम्बद्ध करता हूं।
टिप्पणी -
[इन्द्रस्य="इन्द्रश्च सम्राट् वरुणश्च राजा" (यजु० ८।३७), द्वारा इन्द्र है सम्राट् अर्थात् संयुक्त राष्ट्रों का अधिपति शासक, और वरुण है माण्डलिक राजा, निज-निज राष्ट्र के राजा, शासक ओजः=उब्ज आर्जवे (तुदादिः), "उब्जति कोमलो भवति, इति ओजः" (उणा० ४।१९३, म० दयानन्द)। ओजः=राष्ट्रिय ओज; जिस के होते शत्रु-राष्ट्र को आक्रमण करने का साहस नहीं होता। ओजः का प्रतिनिधि सिंह है। बलम्="बलं भरं भवति, बिभर्तेः" (निरुक्त २।२।१०), जोकि शरीर का भरण पोषण करता है। बल का प्रतिनिधि है हाथी। तथा बलम सैनिकबल, यथा “अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्" (गीता १।१०)। नृम्णम्=नृम्णं धननाम" (निघं० २।१०), जिस के लिये नरों का मन झुका१ रहता है। वीर्यम् = वीरता ब्रह्मयोगैः= नागरिक जीवन के कष्टों पर विजय पाने के लिये और जीवन को सुखमय बनाने के लिये ब्राह्मण-वृत्ति के शासकों का सहयोग प्रजा के साथ चाहिये। ब्राह्मण = ब्रह्मोपासक, आस्तिक, ब्रह्मविद्याविज्ञ, विद्वान्, परोपकारी और त्यागी शासक। आपः = आप्ताः, राष्ट्र में व्याप्त प्रजाएं, आप्लृ व्याप्तौ। मन्त्र १-२४ में सम्राट् की उक्ति प्रजाओं के प्रति]। [१. नृ + मा (णम् = नम= नमन होना, झुक जाना।]