Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 41
    सूक्त - ब्रह्मा देवता - मन्त्रोक्ता छन्दः - आर्षी गायत्री सूक्तम् - विजय प्राप्ति सूक्त

    ब्राह्म॒णाँ अ॒भ्याव॑र्ते। ते मे॒ द्रवि॑णं यच्छन्तु॒ ते मे॑ ब्राह्मणवर्च॒सम् ॥

    स्वर सहित पद पाठ

    ब्रा॒ह्म॒णान् । अ॒भि॒ऽआव॑र्ते । ते । मे॒ । द्रवि॑णम् । य॒च्छ॒न्तु॒ । ते । मे॒ । ब्रा॒ह्म॒ण॒ऽव॒र्च॒सम् ॥५.४१॥


    स्वर रहित मन्त्र

    ब्राह्मणाँ अभ्यावर्ते। ते मे द्रविणं यच्छन्तु ते मे ब्राह्मणवर्चसम् ॥

    स्वर रहित पद पाठ

    ब्राह्मणान् । अभिऽआवर्ते । ते । मे । द्रविणम् । यच्छन्तु । ते । मे । ब्राह्मणऽवर्चसम् ॥५.४१॥

    अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 41

    भाषार्थ -
    (ब्राह्मणान् अभि) ब्राह्मणों की ओर (आवर्ते) मैं आवर्तन करता हूं, उन की शरण में आता हूं। (ते) वे (मे) मुझे (द्रविणम्) ब्रह्मज्ञानरूपी बल और-धन (यच्छन्तु) देवें, (ते) वे (मे) मुझे (ब्राह्मणवर्चसम्) ब्राह्मणों की दीप्ति दें।

    इस भाष्य को एडिट करें
    Top