अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 3
सूक्त - सिन्धुद्वीपः
देवता - आपः, चन्द्रमाः
छन्दः - त्रिपदा पुरोऽभिकृतिः ककुम्मतीगर्भापङ्क्तिः
सूक्तम् - विजय प्राप्ति सूक्त
इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्यं स्थेन्द्र॑स्य नृ॒म्णं स्थ॑। जि॒ष्णवे॒ योगा॑येन्द्रयो॒गैर्वो॑ युनज्मि ॥
स्वर सहित पद पाठइन्द्र॑स्य । ओज॑: । स्थ॒ । इन्द्र॑स्य । सह॑: । स्थ॒ । इन्द्र॑स्य । बल॑म् । स्थ॒ । इन्द्र॑स्य । वी॒र्य᳡म् । स्थ॒ । इन्द्र॑स्य । नृ॒म्णम् । स्थ॒ । जि॒ष्णवे॑ । योगा॑य । इ॒न्द्र॒ऽयो॒गै: । व॒: । यु॒न॒ज्मि॒ ॥५.३॥
स्वर रहित मन्त्र
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ। जिष्णवे योगायेन्द्रयोगैर्वो युनज्मि ॥
स्वर रहित पद पाठइन्द्रस्य । ओज: । स्थ । इन्द्रस्य । सह: । स्थ । इन्द्रस्य । बलम् । स्थ । इन्द्रस्य । वीर्यम् । स्थ । इन्द्रस्य । नृम्णम् । स्थ । जिष्णवे । योगाय । इन्द्रऽयोगै: । व: । युनज्मि ॥५.३॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 3
भाषार्थ -
(इन्द्रस्य) मन्त्र १। (जिष्णवे) आर्थिक विजय सम्बन्धी (योगाय) पारस्परिक सहयोग के लिये (इन्द्रयोगैः) वणिक अर्थात् वाणिज्य में दक्ष वैश्यों के सहयोगों के साथ (वः) हे प्रजाओं ! तुम्हें (युनज्मि) मैं युक्त करता हूं, सम्बद्ध करता हूं।
टिप्पणी -
[इन्द्रयोगैः= इन्द्र अर्थात् वणिक्; यथा “इन्द्रमहं वणिजं चोदयामि" अथर्व० ३।१५।१)]