अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 4
सूक्त - सिन्धुद्वीपः
देवता - आपः, चन्द्रमाः
छन्दः - त्रिपदा पुरोऽभिकृतिः ककुम्मतीगर्भापङ्क्तिः
सूक्तम् - विजय प्राप्ति सूक्त
इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्यं स्थेन्द्र॑स्य नृ॒म्णं स्थ॑। जि॒ष्णवे॒ योगा॑य सोमयो॒गैर्वो॑ युनज्मि ॥
स्वर सहित पद पाठइन्द्र॑स्य । ओज॑: । स्थ॒ । इन्द्र॑स्य । सह॑: । स्थ॒ । इन्द्र॑स्य । बल॑म् । स्थ॒ । इन्द्र॑स्य । वी॒र्य᳡म् । स्थ॒ । इन्द्र॑स्य । नृ॒म्णम् । स्थ॒ । जि॒ष्णवे॑ । योगा॑य । सो॒म॒ऽयो॒गै: । व॒: । यु॒न॒ज्मि॒ ॥५.४॥
स्वर रहित मन्त्र
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ। जिष्णवे योगाय सोमयोगैर्वो युनज्मि ॥
स्वर रहित पद पाठइन्द्रस्य । ओज: । स्थ । इन्द्रस्य । सह: । स्थ । इन्द्रस्य । बलम् । स्थ । इन्द्रस्य । वीर्यम् । स्थ । इन्द्रस्य । नृम्णम् । स्थ । जिष्णवे । योगाय । सोमऽयोगै: । व: । युनज्मि ॥५.४॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 4
भाषार्थ -
(इन्द्रस्य) मन्त्र १। (जिष्णवे) ओषधिविजय-सम्बन्धी (योगाय) पारस्परिक सहयोग के लिये, (सोमयोगैः) ओषधियों (मन्त्र ३२), और वीरुधों ("सोमो वीरुधामधिपतिः" अथर्व० ५।२४।७) के नियन्ता सोमाधिकारी के सहयोगों के साथ (वः) हे प्रजाओं ! तुम्हें (युनज्मि) मैं युक्त करता हूं, सम्बद्ध करता हूं। [ओषधियों में मुख्य ओषधि सोम है। राष्ट्र में सोमादि ओषधियों के अधिष्ठाता अधिकारी को मन्त्र में "सोम" कहा है] ।