Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 36
    सूक्त - कौशिकः देवता - मृत्यु छन्दः - पञ्चपदातिशाक्वरातिजागतगर्भाष्टिः सूक्तम् - विजय प्राप्ति सूक्त

    जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑म॒भ्यष्ठां॒ विश्वाः॒ पृत॑ना॒ अरा॑तीः। इ॒दम॒हमा॑मुष्याय॒णस्या॒मुष्याः॑ पु॒त्रस्य॒ वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ॥

    स्वर सहित पद पाठ

    जि॒तम् । अ॒स्माक॑म् । उत्ऽभि॑न्नम् । अ॒स्माक॑म् । अ॒भि । अ॒स्था॒म् । विश्वा॑: । पृत॑ना: । अरा॑ती: । इ॒दम् । अ॒हम् । आ॒मु॒ष्या॒य॒णस्य॑ । अ॒मुष्या॑: । पु॒त्रस्य॑ । वर्च॑: । तेज॑: । प्रा॒णम् । आयु॑: । नि । वे॒ष्ट॒या॒मि॒ । इ॒दम् । ए॒न॒म् । अ॒ध॒राञ्च॑म् । पा॒द॒या॒मि॒ ॥५.३६॥


    स्वर रहित मन्त्र

    जितमस्माकमुद्भिन्नमस्माकमभ्यष्ठां विश्वाः पृतना अरातीः। इदमहमामुष्यायणस्यामुष्याः पुत्रस्य वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥

    स्वर रहित पद पाठ

    जितम् । अस्माकम् । उत्ऽभिन्नम् । अस्माकम् । अभि । अस्थाम् । विश्वा: । पृतना: । अराती: । इदम् । अहम् । आमुष्यायणस्य । अमुष्या: । पुत्रस्य । वर्च: । तेज: । प्राणम् । आयु: । नि । वेष्टयामि । इदम् । एनम् । अधराञ्चम् । पादयामि ॥५.३६॥

    अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 36

    भाषार्थ -
    (अस्माकम्) हमारी (जितम्१) विजय हुई है, (उद्भिन्नम्२) तोड़े-फोड़े किले आादि (अस्माकम्) हमारे हो गए हैं, (विश्वाः) सब (अरातीः) "शत्रुरूप (पृतनाः) सेनाओं के (अभि) अभिमुख, संमुख (अस्थाम्) मैं खड़ा हूं, (इदम् अहम्) यह मैं (आमुष्यायणस्य३) उस गोत्र के और (अमुष्याः) उस माता के (पुत्रस्य) पुत्र की (वर्चः) दीप्ति को (तेजः) तेज को, (प्राणम्) प्राण को, (आयुः) आयु को (निवेष्टयामि४) घेरता हूं, लपेटता हूं, (इदम् एनम्) इस को (अधराञ्चम् पादयामि५) नीचे गिरा देता हूं।

    इस भाष्य को एडिट करें
    Top