Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 24
    सूक्त - सिन्धुद्वीपः देवता - आपः, चन्द्रमाः छन्दः - त्रिपदा विराड्गायत्री सूक्तम् - विजय प्राप्ति सूक्त

    अ॑रि॒प्रा आपो॒ अप॑ रि॒प्रम॒स्मत्। प्रास्मदेनो॑ दुरि॒तं सु॒प्रती॑काः॒ प्र दुः॒ष्वप्न्यं॒ प्र मलं॑ वहन्तु ॥

    स्वर सहित पद पाठ

    अ॒रि॒प्रा: । आप॑: । अप॑ । रि॒प्रम् । अ॒स्मत् । प्र । अ॒स्मत् । एन॑: । दु॒:ऽइ॒तम् । सु॒ऽप्रती॑का: । प्र । दु॒:ऽस्वप्न्य॑म् । प्र । मल॑म् । व॒ह॒न्तु॒ ॥५.२४॥


    स्वर रहित मन्त्र

    अरिप्रा आपो अप रिप्रमस्मत्। प्रास्मदेनो दुरितं सुप्रतीकाः प्र दुःष्वप्न्यं प्र मलं वहन्तु ॥

    स्वर रहित पद पाठ

    अरिप्रा: । आप: । अप । रिप्रम् । अस्मत् । प्र । अस्मत् । एन: । दु:ऽइतम् । सुऽप्रतीका: । प्र । दु:ऽस्वप्न्यम् । प्र । मलम् । वहन्तु ॥५.२४॥

    अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 24

    भाषार्थ -
    (आपः) शारीरिक जल (अथर्व० १०।२।११) "रस-रक्त" आदि, तथा सप्त प्राण (मन्त्र २३) (अरिप्राः) पापरहित हो गए हैं, अतः (अस्मत्) हम से (रिप्रम्) पाप (अप) अपगत हो गया है। (सुप्रतीकाः) मुख को उत्तम बना देने वाले वे निष्पाप "आपः" (अस्मत्) हमसे (दुरितम्) दुष्परिणामी (एनः) पाप को (प्र वहन्तु) प्रवाहित करदें, और (दुःष्वप्न्यम्) बुरे स्वप्नों के परिणामरुप (मलम्) चैत्त मल को (प्र प्र वहन्दु) प्रवाहित करदें।

    इस भाष्य को एडिट करें
    Top