Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 4
    सूक्त - सोम देवता - अनुष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    यत्त्वा॑ सोमप्र॒पिब॑न्ति॒ तत॒ आ प्या॑यसे॒ पुनः॑। वा॒युः सोम॑स्य रक्षि॒ता समा॑नां॒ मास॒आकृ॑तिः ॥

    स्वर सहित पद पाठ

    यत् । त्वा॒ । सो॒म॒ । प्र॒ऽपिब॑न्ति । तत॑: । आ । प्या॒य॒से॒ । पुन॑: । वा॒यु: । सोम॑स्य । र॒क्षि॒ता । समा॑नाम् । मास॑: । आऽकृ॑ति: ॥१.४॥


    स्वर रहित मन्त्र

    यत्त्वा सोमप्रपिबन्ति तत आ प्यायसे पुनः। वायुः सोमस्य रक्षिता समानां मासआकृतिः ॥

    स्वर रहित पद पाठ

    यत् । त्वा । सोम । प्रऽपिबन्ति । तत: । आ । प्यायसे । पुन: । वायु: । सोमस्य । रक्षिता । समानाम् । मास: । आऽकृति: ॥१.४॥

    अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 4

    भाषार्थ -
    (सोम) हे वीर्य अर्थात् सन्तानोत्पादक-तत्त्व ! (यत्) जब (त्वा) तुझे (प्र पिबन्ति) ब्रह्मचारी प्रकर्षरूप में पीते हैं, (ततः) तदनन्तर (पुनः) फिर अर्थात् और अधिक (आ प्यायसे) तू बढ़ता है। (वायुः) प्राणायाम (सोमस्य) वीर्य अर्थात् सन्तानोत्पादक-तत्त्व की (रक्षिता) रक्षा करता, (आकृतिः) तथा उस का निर्माण करता है, जैसे कि (मासः) मास (समानाम्) वर्षों का (आकृतिः) निर्माण करता है।

    इस भाष्य को एडिट करें
    Top