Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 61
    सूक्त - आत्मा देवता - त्रिष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    सु॑किंशु॒कंव॑ह॒तुं वि॒श्वरू॑पं॒ हिर॑ण्यवर्णं सु॒वृतं॑ सुच॒क्रम्। आ रो॑ह सूर्येअ॒मृत॑स्य लो॒कं स्यो॒नं पति॑भ्यो वह॒तुं कृ॑णु॒ त्वम् ॥

    स्वर सहित पद पाठ

    सु॒ऽकिं॒शु॒कम् । व॒ह॒तुम् । वि॒श्वऽरू॑पम् । हिर॑ण्यऽवर्णम् । सु॒ऽवृत॑म् । सु॒ऽच॒क्रम् । आ । रो॒ह॒ । सू॒र्ये॒॑ । अ॒मृत॑स्य । लो॒कम् । स्यो॒नम् । पति॑ऽभ्य: । व॒ह॒तुम् । कृ॒णु॒ । त्वम् ॥१.६१॥


    स्वर रहित मन्त्र

    सुकिंशुकंवहतुं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम्। आ रोह सूर्येअमृतस्य लोकं स्योनं पतिभ्यो वहतुं कृणु त्वम् ॥

    स्वर रहित पद पाठ

    सुऽकिंशुकम् । वहतुम् । विश्वऽरूपम् । हिरण्यऽवर्णम् । सुऽवृतम् । सुऽचक्रम् । आ । रोह । सूर्ये । अमृतस्य । लोकम् । स्योनम् । पतिऽभ्य: । वहतुम् । कृणु । त्वम् ॥१.६१॥

    अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 61

    भाषार्थ -
    (सुकिंशुकम्) पलाश= अर्थात ढाक के सुन्दर फूलों से सुसज्जित, या सुन्दर सुसज्जित, प्रकाशमान, (विश्वरूपम्) नानाविधरूपों वाले, (हिरण्यवर्णम्) सुवर्ण की नक्काशी वाले, (सुवृतम्) सुघड़ या उत्तम रीति से चलने वाले (सुचक्रम्) उत्तम पहियों वाले (वहतुम्) रथ के सदृश वर्तमान (वहतुम्) गृहस्थ-रथ पर (सूर्ये) हे सूर्या-ब्रह्मचारिणी! तू (आ रोह) आरूढ़ हो, यह गृहस्थ-रथ (अमृतस्य लोकम्) अमृत का स्थान है, इस गृहस्थ-रथ को (त्वम्) तू (पतिभ्यः) पति और अन्य अपने रक्षकों के लिए (स्योनम्) सुखकारी (कृणु) कर।

    इस भाष्य को एडिट करें
    Top