Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 57
    सूक्त - आत्मा देवता - त्रिष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    अ॒हं विष्या॑मि॒मयि॑ रू॒पम॑स्या॒ वेद॒दित्प॑श्य॒न्मन॑सः कु॒लाय॑म्। न स्तेय॑मद्मि॒मन॒सोद॑मुच्ये स्व॒यं श्र॑थ्ना॒नो वरु॑णस्य॒ पाशा॑न् ॥

    स्वर सहित पद पाठ

    अ॒हम् । वि । स्या॒मि॒ । मयि॑ । रू॒पम् । अ॒स्या॒: । वेद॑त् । इत् । पश्य॑न् । मन॑स: । कु॒लाय॑म् । न । स्तेय॑म् । अ॒द्मि॒ । मन॑सा । उत् । अ॒मु॒च्ये॒ । स्व॒यम् । अ॒श्ना॒न: । वरु॑णस्य । पाशा॑न् ॥१.५७॥


    स्वर रहित मन्त्र

    अहं विष्यामिमयि रूपमस्या वेददित्पश्यन्मनसः कुलायम्। न स्तेयमद्मिमनसोदमुच्ये स्वयं श्रथ्नानो वरुणस्य पाशान् ॥

    स्वर रहित पद पाठ

    अहम् । वि । स्यामि । मयि । रूपम् । अस्या: । वेदत् । इत् । पश्यन् । मनस: । कुलायम् । न । स्तेयम् । अद्मि । मनसा । उत् । अमुच्ये । स्वयम् । अश्नान: । वरुणस्य । पाशान् ॥१.५७॥

    अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 57

    भाषार्थ -
    (अहम्) मैं पति (अस्याः) इस पत्नी के (रूपम्) स्वरूप को (मयि) अपने में (विष्यामि) बान्ध लेता हूं, (मनसः) अपने मनरूपी पक्षी का (कुलायम्) घोंसला (वेदत्) इस पत्नी को जानता हुआ, (पश्यन्) और देखता हुआ। (स्तेयम्) पत्नी से चुराकर (न अद्मि) मैं नहीं खाता। (मनसा) मन से अर्थात् स्वेच्छापूर्वक (उद् अमुच्ये) चोरी से खाना मैं छोड़ देता हूं, इस प्रकार (वरुणस्य) श्रेष्ठ परमेश्वर के (पाशान्) प्रेमबन्धनों को (स्वयम्) अपने-आप अर्थात् स्वेच्छापूर्वक (श्रथ्नानः)१ मैं दृढ़बद्ध करता हूं।

    इस भाष्य को एडिट करें
    Top