Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 54
    सूक्त - आत्मा देवता - भुरिक् त्रिष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    इ॑न्द्रा॒ग्नीद्यावा॑पृथि॒वी मा॑त॒रिश्वा॑ मि॒त्रावरु॑णा॒ भगो॑ अ॒श्विनो॒भा।बृह॒स्पति॑र्म॒रुतो॒ ब्रह्म॒ सोम॑ इ॒मां नारीं॑ प्र॒जया॑ वर्धयन्तु ॥

    स्वर सहित पद पाठ

    इ॒न्द्रा॒ग्नी इति॑ । द्यावा॑पृथि॒वी इति॑ । मा॒त॒रिश्वा॑ । मि॒त्रावरु॑णा । भग॑: । अ॒श्विना॑ । उ॒भा । बृह॒स्पति॑: । म॒रुत॑: । ब्रह्म॑ । सोम॑: । इ॒माम् । नारी॑म् । प्र॒ऽजया॑ । व॒र्ध॒य॒न्तु॒ ॥१.५४॥


    स्वर रहित मन्त्र

    इन्द्राग्नीद्यावापृथिवी मातरिश्वा मित्रावरुणा भगो अश्विनोभा।बृहस्पतिर्मरुतो ब्रह्म सोम इमां नारीं प्रजया वर्धयन्तु ॥

    स्वर रहित पद पाठ

    इन्द्राग्नी इति । द्यावापृथिवी इति । मातरिश्वा । मित्रावरुणा । भग: । अश्विना । उभा । बृहस्पति: । मरुत: । ब्रह्म । सोम: । इमाम् । नारीम् । प्रऽजया । वर्धयन्तु ॥१.५४॥

    अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 54

    भाषार्थ -
    (इन्द्राग्नी) विद्युत् और अग्नि, (द्यावापृथिवी) चमकता सूर्य तथा विस्तृत भूमि, (मातरिश्वा) अन्तरिक्षीय वायु, (मित्रावरुणा) दिन और रात, (भगः) ऐश्वर्य आदि छः, (उभा) दोनों (अश्विना) सूर्य और चन्द्रमा, (बृहस्पतिः) वेदों का विद्वान् पुरोहित, (मरुतः) मानसून वायुएं, (ब्रह्म) वेदस्वाध्याय, (सोमः) वीर्यरक्षा तथा सोम आदि ओषधियों का सेवन, – (इमाम्, नारीम्) इस नारी को (प्रजया) प्रजासमेत (वर्धयन्तु) बढ़ाएं।

    इस भाष्य को एडिट करें
    Top