Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 13
    सूक्त - प्रत्यङ्गिरसः देवता - कृत्यादूषणम् छन्दः - उरोबृहती सूक्तम् - कृत्यादूषण सूक्त

    यथा॒ वात॑श्च्या॒वय॑ति॒ भूम्या॑ रे॒णुम॒न्तरि॑क्षाच्चा॒भ्रम्। ए॒वा मत्सर्वं॑ दुर्भू॒तं ब्रह्म॑नुत्त॒मपा॑यति ॥

    स्वर सहित पद पाठ

    यथा॑ । वात॑: । च्य॒वय॑ति । भूम्या॑: । रे॒णुम् । अ॒न्तरि॑क्षात् । च॒ । अ॒भ्रम् । ए॒व । मत् । सर्व॑म् । दु॒:ऽभू॒तम् । ब्रह्म॑ऽनुत्तम् । अप॑ । अ॒य॒ति॒ ॥१.१३॥


    स्वर रहित मन्त्र

    यथा वातश्च्यावयति भूम्या रेणुमन्तरिक्षाच्चाभ्रम्। एवा मत्सर्वं दुर्भूतं ब्रह्मनुत्तमपायति ॥

    स्वर रहित पद पाठ

    यथा । वात: । च्यवयति । भूम्या: । रेणुम् । अन्तरिक्षात् । च । अभ्रम् । एव । मत् । सर्वम् । दु:ऽभूतम् । ब्रह्मऽनुत्तम् । अप । अयति ॥१.१३॥

    अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 13

    पदार्थ -

    १. (यथा) = जिस प्रकार (वात:) = तीव्र वायु (भूम्या:) = भूमि के (रेणुम्) = धूलकणों को (च) = और (अन्तरिक्षात्) = अन्तरिक्ष से (अभ्रम्) = मेघ को (च्यावयति) = स्थानभ्रष्ट कर देता है, (एव) = इसी प्रकार (सर्वम्) = सब (दुर्भूतम्) = दुर्भाव-बुरी भावनाएँ, (ब्रह्मनुत्तम्) = ज्ञान द्वारा प्रेरित हुई-हुई (मत्) = मुझसे (अपायति) = पृथक् हो जाती हैं।

    भावार्थ -

    ज्ञान द्वारा सब दुर्भाव मानसस्थली से इसप्रकार उखड़ जाते हैं जैसेकि तीन गतिवाले वायु के द्वारा भूमि से धूल-कण स्थानभ्रष्ट हो जाते हैं और अन्तरिक्ष से मेघ छिन्न भिन्न हो जाते हैं।

    इस भाष्य को एडिट करें
    Top