अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 2
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - विराड्गायत्री
सूक्तम् - कृत्यादूषण सूक्त
शी॑र्ष॒ण्वती॑ न॒स्वती॑ क॒र्णिनी॑ कृत्या॒कृता॒ संभृ॑ता वि॒श्वरू॑पा। सारादे॒त्वप॑ नुदाम एनाम् ॥
स्वर सहित पद पाठशी॒र्ष॒ण्ऽवती॑ । न॒स्वती॑ । क॒र्णिनी॑ । कृ॒त्या॒ऽकृता॑ । सम्ऽभृ॑ता । वि॒श्वऽरू॑पा । सा । आ॒रात् । ए॒तु॒ । अप॑ । नु॒दा॒म॒: । ए॒ना॒म् ॥१.२॥
स्वर रहित मन्त्र
शीर्षण्वती नस्वती कर्णिनी कृत्याकृता संभृता विश्वरूपा। सारादेत्वप नुदाम एनाम् ॥
स्वर रहित पद पाठशीर्षण्ऽवती । नस्वती । कर्णिनी । कृत्याऽकृता । सम्ऽभृता । विश्वऽरूपा । सा । आरात् । एतु । अप । नुदाम: । एनाम् ॥१.२॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 2
विषय - 'शीर्षण्वती, नस्वती' कृत्या
पदार्थ -
१. कृत्याकृता-विनाशकारिणी मूर्ति [बम्ब आदि] बनानेवाले पुरुष से (संभृता) = बनाई गई (विश्वरूपा) = नाना रूपोंवाली (शीर्षण्वती) = सिरवाली, (नस्वती) = नाकवाली, (कर्णिनी) = कानवाली (सा) = वह कृत्या (आरात् एतु) = दूर हो। (एनाम् अपनुदाम:) = हम इसे अपने से दूर करते हैं।
भावार्थ -
सिर, कान, नाकवाली, विविध रूपोंवाली कृत्या को हम अपने से दूर करते हैं।
इस भाष्य को एडिट करें