Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 16
    सूक्त - प्रत्यङ्गिरसः देवता - कृत्यादूषणम् छन्दः - त्रिष्टुप् सूक्तम् - कृत्यादूषण सूक्त

    परा॑क्ते॒ ज्योति॒रप॑थं ते अ॒र्वाग॒न्यत्रा॒स्मदय॑ना कृणुष्व। परे॑णेहि नव॒तिं ना॒व्या॒ अति॑ दु॒र्गाः स्रो॒त्या मा क्ष॑णिष्ठाः॒ परे॑हि ॥

    स्वर सहित पद पाठ

    परा॑क् । ते॒ । ज्योति॑: । अप॑थम् । ते॒ । अ॒र्वाक् । अ॒न्यत्र॑ । अ॒स्मत् । अ॒यना । कृ॒णु॒ष्व॒ । परे॑ण । इ॒हि॒ । न॒व॒तिम् । ना॒व्या᳡: । अति॑ । दु॒:ऽगा: । स्रो॒त्या: । मा । क्ष॒णि॒ष्ठा॒: । परा॑ । इ॒हि॒ ॥१.१६॥


    स्वर रहित मन्त्र

    पराक्ते ज्योतिरपथं ते अर्वागन्यत्रास्मदयना कृणुष्व। परेणेहि नवतिं नाव्या अति दुर्गाः स्रोत्या मा क्षणिष्ठाः परेहि ॥

    स्वर रहित पद पाठ

    पराक् । ते । ज्योति: । अपथम् । ते । अर्वाक् । अन्यत्र । अस्मत् । अयना । कृणुष्व । परेण । इहि । नवतिम् । नाव्या: । अति । दु:ऽगा: । स्रोत्या: । मा । क्षणिष्ठा: । परा । इहि ॥१.१६॥

    अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 16

    पदार्थ -

    १. हे कृत्ये! (ते ज्योतिः पराक्) = तेरे लिए परे प्रकाश है। (अर्वाक ते अपथम्) = इधर तेरे लिए मार्ग नहीं है। (अस्मत् अन्यत्र) = हमसे भिन्न अन्य स्थानों में तू अपना (कृणुष्व) = अपना मार्ग बना। २. (परेण इहि) = तू दूर मार्ग से गति कर। (नाव्याः) = नौका से तैरने योग्य-गहरी (नवतिम्) = नब्बे [अधिक] (दुर्गा:) = अलंघ्य -कठिनता से लाँघने योग्य (स्त्रोत्या:) = नदियों को (अति) = लाँधकर (परा इहि) = तू दूर चली जा। (मा क्षणिष्ठा:) = हमें हिंसित करनेवाली मत हो [क्षणु हिंसायाम]।

    भावार्थ -

    कृत्या हमारी ओर आनेवाली न हो। हमसे वह दूर ही रहे। नव्वे नदियों के पार रहती हुई वह हमारा हिंसन करनेवाली न हो।

    सूचना -

    'नव्वे नदियों पार'-यह सुदूरता के भाव का सूचक वाक्यखण्ड [मुहावरा] है।

    इस भाष्य को एडिट करें
    Top