Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 7
    सूक्त - प्रत्यङ्गिरसः देवता - कृत्यादूषणम् छन्दः - अनुष्टुप् सूक्तम् - कृत्यादूषण सूक्त

    यस्त्वो॒वाच॒ परे॒हीति॑ प्रति॒कूल॑मुदा॒य्यम्। तं कृ॑त्येऽभि॒निव॑र्तस्व॒ मास्मानि॑च्छो अना॒गसः॑ ॥

    स्वर सहित पद पाठ

    य: । त्वा॒ । उ॒वाच॑ । परा॑ । इ॒हि॒ । इति॑ । प्र॒ति॒ऽकूल॑म् । उ॒त्ऽआ॒य्य᳡म् । तम् । कृ॒त्ये॒ । अ॒भि॒ऽनिव॑र्तस्व । मा । अ॒स्मान् । इ॒च्छ॒: । अ॒ना॒गस॑: ॥१.७॥


    स्वर रहित मन्त्र

    यस्त्वोवाच परेहीति प्रतिकूलमुदाय्यम्। तं कृत्येऽभिनिवर्तस्व मास्मानिच्छो अनागसः ॥

    स्वर रहित पद पाठ

    य: । त्वा । उवाच । परा । इहि । इति । प्रतिऽकूलम् । उत्ऽआय्यम् । तम् । कृत्ये । अभिऽनिवर्तस्व । मा । अस्मान् । इच्छ: । अनागस: ॥१.७॥

    अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 7

    पदार्थ -

    १. हे (कृत्ये) = हिंसा के प्रयोग! (य:) = जिसने (त्वा उवाच) = तुझे यह कहा कि (परा इह एति) = परे जा और अमुक को मार, तू (तम्) = उस (प्रतिकूलम्) = हमारे विरोध में (उदाय्यम्) = [उत् अय्। य] उठनेवाले शत्रु के पास ही (अभिनिवर्तस्य) = वापस लौट जा, (अनागसः अस्मान् मा इच्छ:) = निरपराध हम लोगों को मारने की इच्छा मत कर।

    भावार्थ -

    कृत्या-प्रयोग हम निरपराधियों को मारनेवाला न हो। यह प्रयोक्ता का ही विनाश करे।

    इस भाष्य को एडिट करें
    Top