अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 31
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यादूषण सूक्त
कृ॑त्या॒कृतो॑ वल॒गिनो॑ऽभिनिष्का॒रिणः॑ प्र॒जाम्। मृ॑णी॒हि कृ॑त्ये॒ मोच्छि॑षो॒ऽमून्कृ॑त्या॒कृतो॑ जहि ॥
स्वर सहित पद पाठकृ॒त्या॒ऽकृत॑: । व॒ल॒गिन॑: । अ॒भि॒ऽनि॒ष्का॒रिण॑: । प्र॒ऽजाम् । मृ॒णी॒हि । कृ॒त्ये॒ । मा । उत् । शि॒ष॒: । अ॒मून् । कृ॒त्या॒ऽकृत॑: । ज॒हि॒ ॥१.३१॥
स्वर रहित मन्त्र
कृत्याकृतो वलगिनोऽभिनिष्कारिणः प्रजाम्। मृणीहि कृत्ये मोच्छिषोऽमून्कृत्याकृतो जहि ॥
स्वर रहित पद पाठकृत्याऽकृत: । वलगिन: । अभिऽनिष्कारिण: । प्रऽजाम् । मृणीहि । कृत्ये । मा । उत् । शिष: । अमून् । कृत्याऽकृत: । जहि ॥१.३१॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 31
विषय - कृत्याकृत, वलगी, अभिनिष्कारी
पदार्थ -
१.हे (कृत्ये) = छेदन-भेदन की क्रिये! तू (कृत्याकृत:) = छेदन करनेवालों तथा (वलगिनः) = गुप्त प्रयोगों को करनेवालों की [वल संवरणे] तथा (अभिनिष्कारिण:) = आक्रमण करनेवाले की व बुरा सोचनेवाले की [injuring thinking ill of] (प्रजाम् मृणीहि) = प्रजा को भी कुचल दे, (मा उच्छिष:) = उन्हें बचा मत । (अमन् कृत्याकृतः) = इन हिंसन करनेवालों को (जहि) = तू नष्ट कर दे।
भावार्थ -
कृत्या हिंसन करनेवाले लोगों का ही उच्छेद करे।
इस भाष्य को एडिट करें