Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 28
    सूक्त - प्रत्यङ्गिरसः देवता - कृत्यादूषणम् छन्दः - त्रिपदा गायत्री सूक्तम् - कृत्यादूषण सूक्त

    ए॒तद्धि शृ॒णु मे॒ वचोऽथे॑हि॒ यत॑ ए॒यथ॑। यस्त्वा॑ च॒कार॒ तं प्रति॑ ॥

    स्वर सहित पद पाठ

    ए॒तत् । हि । शृ॒णु । मे॒ । वच॑: । अथ॑ । इ॒हि॒ । यत॑: । आ॒ऽइ॒यथ॑ । य: । त्वा॒ । च॒कार॑ । तम् । प्रति॑ ॥१.२८॥


    स्वर रहित मन्त्र

    एतद्धि शृणु मे वचोऽथेहि यत एयथ। यस्त्वा चकार तं प्रति ॥

    स्वर रहित पद पाठ

    एतत् । हि । शृणु । मे । वच: । अथ । इहि । यत: । आऽइयथ । य: । त्वा । चकार । तम् । प्रति ॥१.२८॥

    अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 28

    पदार्थ -

    हे कृत्ये! हिंसनक्रिये! (मे एतत् वच:) = मेरे इस वचन को (शृणु हि) = निश्चय से सुन ही। (अथ इहि) = और अब वहाँ ही जा (यत: आइयथ) = जहाँ सेतू आई है। (यः त्वा चकार) = जो तुझे करता है, (तं प्रति) = उसी के प्रति तू जा।

    भावार्थ -

    हम कभी भी पहले आक्रमण न करें, परन्तु शत्रुकृत् हिंसा को उसी के प्रति लौटाएँ।

    इस भाष्य को एडिट करें
    Top