अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 28
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - त्रिपदा गायत्री
सूक्तम् - कृत्यादूषण सूक्त
ए॒तद्धि शृ॒णु मे॒ वचोऽथे॑हि॒ यत॑ ए॒यथ॑। यस्त्वा॑ च॒कार॒ तं प्रति॑ ॥
स्वर सहित पद पाठए॒तत् । हि । शृ॒णु । मे॒ । वच॑: । अथ॑ । इ॒हि॒ । यत॑: । आ॒ऽइ॒यथ॑ । य: । त्वा॒ । च॒कार॑ । तम् । प्रति॑ ॥१.२८॥
स्वर रहित मन्त्र
एतद्धि शृणु मे वचोऽथेहि यत एयथ। यस्त्वा चकार तं प्रति ॥
स्वर रहित पद पाठएतत् । हि । शृणु । मे । वच: । अथ । इहि । यत: । आऽइयथ । य: । त्वा । चकार । तम् । प्रति ॥१.२८॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 28
विषय - यः त्वा चकार, तं प्रति
पदार्थ -
हे कृत्ये! हिंसनक्रिये! (मे एतत् वच:) = मेरे इस वचन को (शृणु हि) = निश्चय से सुन ही। (अथ इहि) = और अब वहाँ ही जा (यत: आइयथ) = जहाँ सेतू आई है। (यः त्वा चकार) = जो तुझे करता है, (तं प्रति) = उसी के प्रति तू जा।
भावार्थ -
हम कभी भी पहले आक्रमण न करें, परन्तु शत्रुकृत् हिंसा को उसी के प्रति लौटाएँ।
इस भाष्य को एडिट करें