Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 4
    सूक्त - प्रत्यङ्गिरसः देवता - कृत्यादूषणम् छन्दः - अनुष्टुप् सूक्तम् - कृत्यादूषण सूक्त

    अ॒नया॒हमोष॑ध्या॒ सर्वाः॑ कृ॒त्या अ॑दूदुषम्। यां क्षेत्रे॑ च॒क्रुर्यां गोषु॒ यां वा॑ ते॒ पुरु॑षेषु ॥

    स्वर सहित पद पाठ

    अ॒नया॑ । अ॒हम् । ओष॑ध्या । सर्वा॑: । कृ॒त्वा: । अ॒दू॒दु॒ष॒म् । याम् । क्षेत्रे॑ । च॒क्रु: । याम् । गोषु॑ । याम् । वा॒ । ते॒ । पुरु॑षेषु ॥१.४॥


    स्वर रहित मन्त्र

    अनयाहमोषध्या सर्वाः कृत्या अदूदुषम्। यां क्षेत्रे चक्रुर्यां गोषु यां वा ते पुरुषेषु ॥

    स्वर रहित पद पाठ

    अनया । अहम् । ओषध्या । सर्वा: । कृत्वा: । अदूदुषम् । याम् । क्षेत्रे । चक्रु: । याम् । गोषु । याम् । वा । ते । पुरुषेषु ॥१.४॥

    अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 4

    पदार्थ -

    १. (अहम्) = मैं अनया (ओषध्या) = इस अपामार्ग नामक ओषधि से [अ० ४.१८.५] उन (सर्वा: कृत्या:) = सब हिंसा-प्रयोगों को (अदूदुषम्) = दूषित करता हूँ, (याम्) = जिस हिंसा-प्रयोग को (क्षेत्रे) = मेरे शरीररूप क्षेत्र के विषय में (चक्रुः) = करते हैं [इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते], (याम्) = जिस हिंसा-प्रयोग को (गोषु) = इन्द्रियों के विषय में करते हैं, (वा) = अथवा (यां ते पुरुषेषु) = जिसे तेरे पुरुषों-बन्धुओं के विषय में करते हैं।

     

    भावार्थ -

    अपामार्ग ओषधि के प्रयोग से शरीर और इन्द्रियों के सब रोग दूर हो जाते हैं।

    इस भाष्य को एडिट करें
    Top