अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 2
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - बृहतीगर्भानुष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
स्क॒म्भेने॒मे विष्ट॑भिते॒ द्यौश्च॒ भूमि॑श्च तिष्ठतः। स्क॒म्भ इ॒दं सर्व॑मात्म॒न्वद्यत्प्रा॒णन्नि॑मि॒षच्च॒ यत् ॥
स्वर सहित पद पाठस्क॒म्भेन॑ । इ॒मे इति॑ । विस्त॑भिते॒ इति॒ विऽस्त॑भिते । द्यौ: । च॒ । भूमि॑: । च॒ । ति॒ष्ठ॒त॒: । स्क॒म्भे । इ॒दम् । सर्व॑म् । आ॒त्म॒न्ऽवत् । यत् । प्रा॒णत् । नि॒ऽमि॒षत् । च॒ । यत् ॥८.२॥
स्वर रहित मन्त्र
स्कम्भेनेमे विष्टभिते द्यौश्च भूमिश्च तिष्ठतः। स्कम्भ इदं सर्वमात्मन्वद्यत्प्राणन्निमिषच्च यत् ॥
स्वर रहित पद पाठस्कम्भेन । इमे इति । विस्तभिते इति विऽस्तभिते । द्यौ: । च । भूमि: । च । तिष्ठत: । स्कम्भे । इदम् । सर्वम् । आत्मन्ऽवत् । यत् । प्राणत् । निऽमिषत् । च । यत् ॥८.२॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 2
विषय - स्कम्भ [ब्रह्मा]
पदार्थ -
१. प्रभु सम्पूर्ण ब्रह्माण्ड के आधारभूत स्कम्भ हैं। उस (स्कम्भेन) = सर्वाधार स्कम्भभूत प्रभु के द्वारा (विष्टभिते) = विशेषरूप से थामे हुए (इमे) = ये (द्यौः च भूमिः च) = द्युलोक और पृथिवीलोक (तिष्ठत:) = स्थित हैं। (इदम्) = यह (सर्वम्) = सब (आत्मन्यत्) = आत्मावाला, (यत् प्राणत्) = जो प्राण धारण कर रहा है-श्वासोच्छ्वास ले-रहा है [चर] (यत् च निमिषत्) = और जो आँखे बन्द किये हुए पड़ा है, यह सब जगत् (स्कम्भे) = उस सर्वाधार प्रभु में ही आश्रित है।
भावार्थ -
प्रभु धुलोक व पृथिवीलोक को धारण कर रहे हैं। सब प्राणी-यह चराचर जगत्-उस प्रभु के ही आधार में है।
इस भाष्य को एडिट करें