Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 35
    सूक्त - कुत्सः देवता - आत्मा छन्दः - त्रिष्टुप् सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त

    येभि॒र्वात॑ इषि॒तः प्र॒वाति॒ ये दद॑न्ते॒ पञ्च॒ दिशः॑ स॒ध्रीचीः॑। य आहु॑तिम॒त्यम॑न्यन्त दे॒वा अ॒पां ने॒तारः॑ कत॒मे त आ॑सन् ॥

    स्वर सहित पद पाठ

    येभि॑: । वात॑: । इ॒षि॒त: । प्र॒ऽवार्ति॑ । ये । दद॑न्ते । पञ्च॑ । दिश॑: । स॒ध्रीची॑: । ये । आऽहु॑तिम् । अ॒ति॒ऽअम॑न्यन्त । दे॒वा: । अ॒पाम् । ने॒तार॑: । क॒त॒मे । ते । आ॒स॒न् ॥८.३५॥


    स्वर रहित मन्त्र

    येभिर्वात इषितः प्रवाति ये ददन्ते पञ्च दिशः सध्रीचीः। य आहुतिमत्यमन्यन्त देवा अपां नेतारः कतमे त आसन् ॥

    स्वर रहित पद पाठ

    येभि: । वात: । इषित: । प्रऽवार्ति । ये । ददन्ते । पञ्च । दिश: । सध्रीची: । ये । आऽहुतिम् । अतिऽअमन्यन्त । देवा: । अपाम् । नेतार: । कतमे । ते । आसन् ॥८.३५॥

    अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 35

    पदार्थ -

    १. (येभि:) = जिन देवों से [प्रभु की दिव्य शक्तियों से] (इषित:) = प्रेरित हुआ-हुआ (वात: प्रवाति) = वायु बहता है। (ये) = जो देव (सध्रीची:) = साथ मिली हुई (पञ्च) = विस्तृत [पची विस्तारे] (दिश:) = दिशाओं को (ददन्ते) = हमारे लिए प्राप्त कराते हैं, (ये देवा:) = जो देव (आहुतिम्) = यज्ञ में डाली गई आहुति को (अति अमन्यन्त) = अतिशयेन आदृत करते हैं, (ते) = वे (अपां नेतार:) = प्रजाओं का प्रणयन करने-[आगे ले-चलने]-वाले (कतमे आसन्) = कौन-से हैं?

    भावार्थ -

    प्रभु की दिव्य शक्तियाँ ही जीवनभूत वायु को बहाती हैं, वे ही हमारे लिए इन विस्तृत दिशाओं को प्राप्त कराती हैं तथा हमसे यज्ञों में प्रेरित आहुति को आदत करती हैं।

    इस भाष्य को एडिट करें
    Top