अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 4
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - त्रिष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
द्वाद॑श प्र॒धय॑श्च॒क्रमेकं॒ त्रीणि॒ नभ्या॑नि॒ क उ॒ तच्चि॑केत। तत्राह॑ता॒स्त्रीणि॑ श॒तानि॑ श॒ङ्कवः॑ ष॒ष्टिश्च॒ खीला॒ अवि॑चाचला॒ ये ॥
स्वर सहित पद पाठद्वाद॑श । प्र॒ऽधय॑: । च॒क्रम् । एक॑म् । त्रीणि॑ । नभ्या॑नि । क: । ऊं॒ इति॑ । तत् । चि॒के॒त॒ । तत्र॑ । आऽह॑ता: । त्रीणि॑ । श॒तानि॑ । श॒ङ्कव॑: । ष॒ष्टि: । च॒ । खीला॑: । अवि॑ऽचाचला: । ये ॥८.४॥
स्वर रहित मन्त्र
द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत। तत्राहतास्त्रीणि शतानि शङ्कवः षष्टिश्च खीला अविचाचला ये ॥
स्वर रहित पद पाठद्वादश । प्रऽधय: । चक्रम् । एकम् । त्रीणि । नभ्यानि । क: । ऊं इति । तत् । चिकेत । तत्र । आऽहता: । त्रीणि । शतानि । शङ्कव: । षष्टि: । च । खीला: । अविऽचाचला: । ये ॥८.४॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 4
विषय - प्रभु का कालचक्र
पदार्थ -
१. प्रभु-निर्मित कालचक्र का (एकं चक्रम्) = संवत्सररूप एक चक्र है। इसकी (द्वादश प्रधयः) = बारह मासरूपी बारह प्रधियाँ [पुट्टियाँ] हैं। (त्रीणि नभ्यानि) = 'सरदी, गरमी व वर्षा' रूप तीन ऋतुएँ-इस चक्र में तीन नाभियाँ हैं। (तत् कः उ चिकेत्) = उस कालचक्र के रहस्य को कोई विरला ही जान पाता है। २. (तत्र) = उस कालचक्र में (त्रीणी शतानि) = तीन सौ (शंकव:) = बड़े दिनरूप खुंटे, (च) = तथा (षष्टिः खीला:) = साठ छोटे दिनरूप कील (आहता:) = जड़े हुए हैं आहत[लगे हुए] हैं। (ये) = जो शंकु और खील (अ-विचाचला:) = अकुटिल गतिवाले हैं, सदा ठीक गति से चलनेवाले हैं।
भावार्थ -
प्रभु का बनाया हुआ कालचक्र सचमुच अद्भुत ही है।
इस भाष्य को एडिट करें