अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 24
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - त्रिष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
श॒तं स॒हस्र॑म॒युतं॒ न्यर्बुदमसंख्ये॒यं स्वम॑स्मि॒न्निवि॑ष्टम्। तद॑स्य घ्नन्त्यभि॒पश्य॑त ए॒व तस्मा॑द्दे॒वो रो॑चत ए॒ष ए॒तत् ॥
स्वर सहित पद पाठश॒तम् । स॒हस्र॑म् । अ॒युत॑म् । निऽअ॑र्बुदम् । अ॒स॒म्ऽख्ये॒यम् । स्वम् । अ॒स्मि॒न् । निऽवि॑ष्टम् । तत् । अ॒स्य॒ । घ्न॒न्ति॒ । अ॒भि॒ऽपश्य॑त: । ए॒व । तस्मा॑त् । दे॒व: । रो॒च॒ते॒ । ए॒ष: । ए॒तत् ॥८.२४॥
स्वर रहित मन्त्र
शतं सहस्रमयुतं न्यर्बुदमसंख्येयं स्वमस्मिन्निविष्टम्। तदस्य घ्नन्त्यभिपश्यत एव तस्माद्देवो रोचत एष एतत् ॥
स्वर रहित पद पाठशतम् । सहस्रम् । अयुतम् । निऽअर्बुदम् । असम्ऽख्येयम् । स्वम् । अस्मिन् । निऽविष्टम् । तत् । अस्य । घ्नन्ति । अभिऽपश्यत: । एव । तस्मात् । देव: । रोचते । एष: । एतत् ॥८.२४॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 24
विषय - देवः रोचते एष एतत्
पदार्थ -
१. (अस्मिन्) = इस प्रभु में (शतम्) = सैकड़ों, (सहस्त्रम्) = हजारों, न्यर्बुदम् लक्षों व (असंख्येयम्) = गणनातीत (स्वम् धन निविष्टम्) = स्थापित है। (अस्य) = इस (अभिपश्यतः एव) = सब ओर देखते हुए प्रभु के (तत्) = इस तेज को ही (नन्ति) = सब सूर्य आदि लोक प्राप्त करते हैं। सूर्य आदि पिण्डों में अपना तेज नहीं, उनमें इस तेज को प्रभु ही स्थापित करते हैं। ('तस्य भासा सर्वमिदं विभाति')। (तस्मात्) = उस कारण से (एतत्) = यह सूर्य आदि चमकता हुआ जो पिण्डमात्र है, (एष:) = यह (देव: रोचते) = प्रकाशमय प्रभु ही चमक रहा है, अर्थात् सूर्य, चन्द्र, तारा आदि में प्रभु की दीति ही दीप्त हो रही है।
भावार्थ -
उस प्रभु में अनन्त ऐश्वर्य स्थापित है। सब ओर देखते हुए वे प्रभु ही इन सब पिण्डों को दीस करते हैं, अत: इन सूर्य आदि पिण्डों में प्रभु की दीप्ति ही दीप्त हो रही है।
इस भाष्य को एडिट करें