अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 20
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
यो वै ते वि॒द्याद॒रणी॒ याभ्यां॑ निर्म॒थ्यते॒ वसु॑। स वि॒द्वाञ्ज्ये॒ष्ठं म॑न्येत॒ स वि॑द्या॒द्ब्राह्म॑णं म॒हत् ॥
स्वर सहित पद पाठय: । वै । ते इति॑ । वि॒द्यात् । अ॒रणी॒ इति॑ । याभ्या॑म् । नि॒:ऽम॒थ्यते॑ । वसु॑ । स: । वि॒द्वान् । ज्ये॒ष्ठम् । म॒न्ये॒त॒ । स: । वि॒द्या॒त् । ब्राह्म॑णम् । म॒हत् ॥८.२०॥
स्वर रहित मन्त्र
यो वै ते विद्यादरणी याभ्यां निर्मथ्यते वसु। स विद्वाञ्ज्येष्ठं मन्येत स विद्याद्ब्राह्मणं महत् ॥
स्वर रहित पद पाठय: । वै । ते इति । विद्यात् । अरणी इति । याभ्याम् । नि:ऽमथ्यते । वसु । स: । विद्वान् । ज्येष्ठम् । मन्येत । स: । विद्यात् । ब्राह्मणम् । महत् ॥८.२०॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 20
विषय - अरणी [दो अरणियाँ]
पदार्थ -
१. (य:) = जो उपासक (वै) = निश्चय से (ते अरणी) = उन दो अरणियों को-स्वदेहरूप अधरारणि तथा प्रणवरूप उत्तरारणि को (विद्यात्) = जानता है, (याभ्याम्) = जिन दो अरणियों के द्वारा (वसु) = सबको बसानेवाला वह प्रभु (निर्मथ्यते) = मथा जाता है-मथकर प्रकाशित किया जाता है। (सः विद्वान्) = वह दोनों अरणियों को जाननेवाला पुरुष ही (ज्येष्ठं मन्येत) = उस सर्वश्रेष्ठ प्रभु का मनन कर पाता है। (स:) = वही (महत्) = महनीय (ब्राह्मणम्) = ब्रह्मज्ञान को-वेदज्ञान को (विद्यात्) = जानता है। २. ('स्वदेहमरणिं कत्वा प्रणव चोत्तरारणिम्। ध्याननिर्मथनाभ्यासाद् देवं पश्येन्निगूढवत्')।। -श्वेता०१।१४। देह अधरारणि है और प्रणव उत्तरारणि। ध्यान के द्वारा इनका मथन होता है और परमगूढ़ आत्मतत्त्व का दर्शन हुआ करता है।
भावार्थ -
हम इस मानव-शरीर को प्राप्त करके प्रणव [ओम्] का मानस जप करें। इसी से पवित्र हुए-हुए हृदय में प्रभु के प्रकाश की प्रासि होगी।
इस भाष्य को एडिट करें