अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 38
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
वेदा॒हं सूत्रं॒ वित॑तं॒ यस्मि॒न्नोताः॑ प्र॒जा इ॒माः। सूत्रं॒ सूत्र॑स्या॒हं वे॒दाथो॒ यद्ब्राह्म॑णं म॒हद् ॥
स्वर सहित पद पाठवेद॑ । अ॒हम् । सूत्र॑म् । विऽत॑तम् । यस्मि॑न् । आऽउ॑ता: । प्र॒ऽजा: । इ॒मा: । सूत्र॑म् । सूत्र॑स्य । अ॒हम् । वे॒द॒ । अथो॒ इति॑ । यत् । ब्राह्म॑णम् । म॒हत् ॥८.३८॥
स्वर रहित मन्त्र
वेदाहं सूत्रं विततं यस्मिन्नोताः प्रजा इमाः। सूत्रं सूत्रस्याहं वेदाथो यद्ब्राह्मणं महद् ॥
स्वर रहित पद पाठवेद । अहम् । सूत्रम् । विऽततम् । यस्मिन् । आऽउता: । प्रऽजा: । इमा: । सूत्रम् । सूत्रस्य । अहम् । वेद । अथो इति । यत् । ब्राह्मणम् । महत् ॥८.३८॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 38
विषय - सूत्रस्य सूत्रम्
पदार्थ -
१. (यः) = जो उस (विततं सूत्रम्) = फैले हुए सूत्र को (विद्यात्) = जानता है, (यस्मिन्) = जिसमें कि (इमा: प्रजा:) = ये सब प्रजाएँ (ओता:) = ओत-प्रोत हैं। उस (सूत्रस्य सूत्रम्) = सूत्र के भी सूत्र को सर्वोपरि सूत्र को-(य: विद्यात्) = जो जानता है, (सः) = वह (महत् ब्राह्मणं विद्यात्) = उस महान् ज्ञानस्वरूप प्रभु को जानता है । वे ब्रह्म ही तो वह सूत्र हैं जिसमें कि सब लोक-लोकान्तर ग्रथित हुए-हुए हैं। २. (अहम्) = मैं उस (विततं सूत्रम्) = फैले हुए सूत्र को वेद-जानता हूँ, (यस्मिन्) = जिसमें कि (इमाः प्रजाः ओता:) = ये सब प्रजाएँ ओत-प्रोत हैं। (अथो) = और अब (अहम्) = मैं (सूत्रस्य सूत्रं) = वेद-सूत्र के सूत्र को सर्वोपरि सूत्र को जानता हूँ (यत्) = जोकि (महत् ब्राह्मणम्) = महनीय ज्ञानस्वरूप ब्रह्म है।
भावार्थ -
प्रभु वे सूत्र हैं, जिनमें कि ये सब लोक-लोकान्तररूप पिण्ड पिरोये हुए हैं। ('मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव') ऐसा गीता में कहा है। यजु:०३२.१२ में भी कहते हैं कि ('ऋतस्य तन्तुं विततं विनृत्य तदपश्यत्तदभवत्तदासीत्') = वे प्रभु'ऋत के फैले हुए तन्तु' ही हैं।
इस भाष्य को एडिट करें