Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 20
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - पञ्चपदानुष्टुबुष्णिग्गर्भोपरिष्टाद्बार्हता भुरिक्त्रिष्टुप् सूक्तम् - अज सूक्त

    अ॒जो वा इ॒दम॑ग्ने॒ व्यक्रमत॒ तस्योर॑ इ॒यम॑भव॒द्द्यौः पृ॒ष्ठम्। अ॒न्तरि॑क्षं॒ मध्यं॒ दिशः॑ पा॒र्श्वे स॑मु॒द्रौ कु॒क्षी ॥

    स्वर सहित पद पाठ

    अ॒ज: । वै । इ॒दम् । अग्रे॑ । वि । अ॒क्र॒म॒त॒ । अस्य॑ । उर॑: । इ॒यम् । अ॒भ॒व॒त् । द्यौ: । पृ॒ष्ठम् । अ॒न्तर‍ि॑क्षम् । मध्य॑म् । दिश॑: । पा॒र्श्वे इति॑ । स॒मु॒द्रौ । कु॒क्षी इति॑ । ५.२०॥


    स्वर रहित मन्त्र

    अजो वा इदमग्ने व्यक्रमत तस्योर इयमभवद्द्यौः पृष्ठम्। अन्तरिक्षं मध्यं दिशः पार्श्वे समुद्रौ कुक्षी ॥

    स्वर रहित पद पाठ

    अज: । वै । इदम् । अग्रे । वि । अक्रमत । अस्य । उर: । इयम् । अभवत् । द्यौ: । पृष्ठम् । अन्तर‍िक्षम् । मध्यम् । दिश: । पार्श्वे इति । समुद्रौ । कुक्षी इति । ५.२०॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 20

    पदार्थ -

    १. (अज:) = उस [न जायते] अजन्मा प्रभु ने (वा) = निश्चय से (इदम्) = इस जगत् को (अग्रे) = सर्वप्रथम (व्यक्रमत) = [वि अक्रमत] नाना प्रकार से रचा। ('तत्सृष्ट्वा तदेवानुप्राविशत्') =  उसे रचकर उसमें अनुप्रविष्ट हो गया। यह ब्रह्माण्ड उस प्रभु का शरीर-सा हो गया-यही विराट् पुरुष हुआ। २. (तस्य) = उस विराट् पुरुष की (इयम्) = यह पृथिवी ही (उरः अभवत्) = छाती हुई, (द्यौः पृष्ठम्) = धुलोक पीठ बनी और (अन्तरिक्षं मध्यम्) = अन्तरिक्ष ही मध्यभाग हुआ। (दिश: पाश्र्वे) = दिशाएँ पार्श्वभाग बनी और (समुद्रौ) = पृथिवीस्थ समुद्र तथा अन्तरिक्षस्थ समुद्र [मेघ] (कुक्षी) = कुक्षी-प्रदेश [कोख] हुए|

    भावार्थ -

    यह ब्रह्माण्ड विराट् पुरुष के शरीर के समान है। पृथिवी छाती है, धुलोक पीठ, अन्तरिक्ष मध्य है और दिशाएँ पार्श्वभाग हैं। पृथिवी व अन्तरिक्षस्थ समुद्र उस विराट् पुरुष के कुक्षी-प्रदेश हैं।

    इस भाष्य को एडिट करें
    Top