Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 29
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - अनुष्टुप् सूक्तम् - अज सूक्त

    अ॑नुपू॒र्वव॑त्सां धे॒नुम॑न॒ड्वाह॑मुप॒बर्ह॑णम्। वासो॒ हिर॑ण्यं द॒त्त्वा ते य॑न्ति॒ दिव॑मुत्त॒माम् ॥

    स्वर सहित पद पाठ

    अ॒नु॒पू॒र्वऽव॑त्साम् । धे॒नुम् । अ॒न॒ड्वाह॑म् । उ॒प॒ऽबर्ह॑णम् । वास॑: । हिर॑ण्यम् । द॒त्त्वा । ते । य॒न्ति॒ । दिव॑म् । उ॒त्ऽत॒माम् ॥५.२९॥


    स्वर रहित मन्त्र

    अनुपूर्ववत्सां धेनुमनड्वाहमुपबर्हणम्। वासो हिरण्यं दत्त्वा ते यन्ति दिवमुत्तमाम् ॥

    स्वर रहित पद पाठ

    अनुपूर्वऽवत्साम् । धेनुम् । अनड्वाहम् । उपऽबर्हणम् । वास: । हिरण्यम् । दत्त्वा । ते । यन्ति । दिवम् । उत्ऽतमाम् ॥५.२९॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 29

    पदार्थ -

    १.(ते) = वे गृहस्थाश्रम में रहनेवाले पति-पत्नी (दत्त्वा) = प्रभु के प्रति अपने को देकर, अर्थात् अपना आत्म-समर्पण करके (अनुपूर्ववत्साम्) = यथाक्रम [एक के पीछे दूसरे] बछड़ों को देनेवाली (धेनुम्) = गौ को (अनड्वाहम्) = कृषि व शकट-बहन के साधनभूत बैल को, (उपबर्हणम्) = तकिया आदि विष्टर सामग्री को, (वास:) = वस्त्रों को व (हिरण्यम्) = सोने [धन-धान्य] को (यन्ति) = प्राप्त होते हैं और ये (उत्तमाम् दिवम्) [यन्ति] = सर्वोत्कृष्ट प्रकाशमय लोक को प्राप्त करते हैं।

    भावार्थ -

    प्रभु के प्रति अपने को अर्पित करनेवाले पति-पत्नी ऐहिक ऐश्वर्य [अभ्युदय] को प्राप्त करके आमुष्मिक नि: श्रेयस [उत्तमा दिवम्] को प्राप्त करते हैं।

     

    इस भाष्य को एडिट करें
    Top