Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 35
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - दशपदा प्रकृतिः सूक्तम् - अज सूक्त

    यो वा उ॒द्यन्तं॒ नाम॒र्तुं वेद॑। उ॑द्यतीमु॑द्यतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रिय॒मा द॑त्ते। ए॒ष वा उ॒द्यन्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः। निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॒ यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥

    स्वर सहित पद पाठ

    य: । वै । उ॒त्ऽयन्त॑म् । नाम॑ । ऋ॒तुम् । वेद॑ । उ॒द्य॒तीम्ऽउ॑द्यतीम् । ए॒व । अप्रि॑यस्य । भ्रातृ॑व्यस्य। श्रिय॑म् । आ । द॒त्ते॒ । ए॒ष: । वै । उ॒त्ऽयन् । नाम॑ । ऋ॒तु: । यत् । अ॒ज: । पञ्च॑ऽओदन:॥५.३५॥


    स्वर रहित मन्त्र

    यो वा उद्यन्तं नामर्तुं वेद। उद्यतीमुद्यतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते। एष वा उद्यन्नामर्तुर्यदजः पञ्चौदनः। निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना योजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥

    स्वर रहित पद पाठ

    य: । वै । उत्ऽयन्तम् । नाम । ऋतुम् । वेद । उद्यतीम्ऽउद्यतीम् । एव । अप्रियस्य । भ्रातृव्यस्य। श्रियम् । आ । दत्ते । एष: । वै । उत्ऽयन् । नाम । ऋतु: । यत् । अज: । पञ्चऽओदन:॥५.३५॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 35

    पदार्थ -

    १. (य:) = जो (वै) = निश्चय से (पिन्वन्तं नाम ऋतुं वेद) = पिन्वन् नामक ऋतु को जानता है, (यत्) = कि (एष:) = यह (पञ्चौदन:) = पाँचों ज्ञानेन्द्रियों से ज्ञान के भोजन को ग्रहण करनेवाला (अज:) = गति के द्वारा बुराइयों को परे फेंकनेवाला जीव ही (पिन्वन् नाम ऋतु:) = पिन्वन् नामक ऋतु है। नियमित गतिवाला होने से 'ऋतु' है और वृद्धि को प्राप्त होनेवाला होने से 'पिन्वन्' है। यह (अप्रियस्य भ्रातव्यस्य) = अप्रीतिवाले शत्रुभूत 'मोह' की (पिन्वती पिन्वतीम्) = निरन्तर बढ़ती हुई (एव) = भी (श्रियम्) = श्री को आदत्ते छीन लेता है। मोह को श्रीशून्य [विनष्ट] करके यह वस्तुतः वृद्धि को प्राप्त होता हुआ 'पिन्वन्' बनता है। २. (य:) = जो (वै) = निश्चय से (उद्यन्तं नाम ऋतु वेद) = उद्यन् नामक ऋतु को जानता है, (यत्) = कि (एष:) = यह (पञ्चौदन: अज: वै) = पञ्चौदन अज ही (उद्यन् नाम ऋतु) = उद्यन् नामक ऋतु है। यह 'उद्यन् ऋतु' (अप्रियस्य भ्रातव्यस्य) = मदरूप शत्रु की (उद्यतीम् उद्यतीम् एव श्रियम् आदत्ते) = उन्नत होती हुई श्री को छीन लेता है। मद को विनष्ट करके ही यह उत्थान को प्राप्त होता है। अभिमान ही तो पतन का हेतु बनता है। ३. (य:) = जो (वै) = निश्चय से (अभिभुवं नाम ऋतु वेद) = अभिभू नामक ऋतु को जानता है, यत्-कि एषः यह पञ्चौदन: अज: वै-पञ्चौदन अज ही निश्चय से अभिभूः नाम ऋतु: अभिभू नामक ऋतु है, वह 'अभिभू ऋतु' अप्रियस्य भ्रातृव्यस्य अप्रीतिकर मत्सररूप शत्रु की (अभिभवन्तीम् अभिभवन्तीम् एव श्रियम् आदत्ते) = अभिभूत करती हुई श्री को छीन लेता है। मात्सर्य को अभिभूत करके ही शत्रुओं का अभिभव कर पाते हैं।

    भावार्थ -

    हम शक्तियों का वर्धन करते हुए 'पिन्वन्' बनें, उन्नत होते हुए 'उद्यन्' हों और सब शत्रुओं का अभिभव करके 'अभिभू' नामवाले हों। पिन्वन् बनकर मोह को परास्त करें, 'उद्यन्' होते हुए 'मद' को नष्ट करें तथा 'अभिभू' बनकर 'मत्सर' से ऊपर उठे।

    इस भाष्य को एडिट करें
    Top