अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 22
सूक्त - भृगुः
देवता - अजः पञ्चौदनः
छन्दः - पञ्चपदानुष्टुबुष्णिग्गर्भोपरिष्टाद्बार्हताभुरिक्त्रिष्टुप्
सूक्तम् - अज सूक्त
अप॑रिमितमे॒व य॒ज्ञमा॒प्नोत्यप॑रिमितं लो॒कमव॑ रुन्द्धे। यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥
स्वर सहित पद पाठअप॑रिऽमितम् । ए॒व । य॒ज्ञम् । आ॒प्नोति॑ । अप॑रिऽमितम् । लो॒कम् । अव॑ । रु॒न्ध्दे॒ । य: । अ॒जम् । पञ्च॑ऽओदनम् । दक्षि॑णाऽज्योतिषम् । ददा॑ति ॥५.२२॥
स्वर रहित मन्त्र
अपरिमितमेव यज्ञमाप्नोत्यपरिमितं लोकमव रुन्द्धे। योजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥
स्वर रहित पद पाठअपरिऽमितम् । एव । यज्ञम् । आप्नोति । अपरिऽमितम् । लोकम् । अव । रुन्ध्दे । य: । अजम् । पञ्चऽओदनम् । दक्षिणाऽज्योतिषम् । ददाति ॥५.२२॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 22
विषय - प्रभु व प्रभु-प्रकाश की प्राप्ति
पदार्थ -
१. (य:) = जो (पञ्चौदनम्) = प्रलयकाल के समय पाँचों भूतों को अपना ओदन बना लेनेवाले (दक्षिणाज्योतिषम्) = दान के प्रकाशवाले-सर्वत्र प्रकट दानोंवाले (अजम्) = अजन्मा प्रभु को-प्रभु के ज्ञान को (ददाति) = पात्रभूत शिष्यों के लिए देता है, वह (अपरिमितम्) = उस असीम (यज्ञम्) = पूजनीय प्रभु को (एवं आप्नोति) = ही प्राप्त होता है और (अपरिमितं लोकम्) = अपने में अनन्त ज्ञान को (अवरुन्धे) = रोकनेवाला बनता है-खूब ही ज्ञान के प्रकाशवाला होता है।
भावार्थ -
औरों को प्रभु का ज्ञान देता हुआ ज्ञानी प्रभु को व प्रभु-प्रकाश को प्राप्त करता है।
इस भाष्य को एडिट करें