Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 12
    सूक्त - ब्रह्मा देवता - अध्यात्मम्, रोहितः, आदित्यः छन्दः - जगती सूक्तम् - अध्यात्म प्रकरण सूक्त

    स॒हस्र॑शृङ्गो वृष॒भो जा॒तवे॑दा घृ॒ताहु॑तः॒ सोम॑पृष्ठः सु॒वीरः॑। मा मा॑ हासीन्नाथि॒तो नेत्त्वा॒ जहा॑नि गोपो॒षं च॑ मे वीरपो॒षं च॑ धेहि ॥

    स्वर सहित पद पाठ

    स॒हस्र॑ऽशृङ्ग: । वृ॒ष॒भ: । जा॒तऽवे॑दा: । घृ॒तऽआ॑हुत: । सोम॑ऽपृष्ठ: । सु॒ऽवीर॑: । मा । मा॒ । हा॒सी॒त् । ना॒थि॒त: । न । इत् । त्वा॒ । जहा॑नि । गो॒ऽपो॒षम् । च॒ । मे॒ । वी॒र॒ऽपो॒षम् । च॒ । धे॒हि॒ ॥१.१२॥


    स्वर रहित मन्त्र

    सहस्रशृङ्गो वृषभो जातवेदा घृताहुतः सोमपृष्ठः सुवीरः। मा मा हासीन्नाथितो नेत्त्वा जहानि गोपोषं च मे वीरपोषं च धेहि ॥

    स्वर रहित पद पाठ

    सहस्रऽशृङ्ग: । वृषभ: । जातऽवेदा: । घृतऽआहुत: । सोमऽपृष्ठ: । सुऽवीर: । मा । मा । हासीत् । नाथित: । न । इत् । त्वा । जहानि । गोऽपोषम् । च । मे । वीरऽपोषम् । च । धेहि ॥१.१२॥

    अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 12

    भावार्थ -
    (जातवेदाः) समस्त पदार्थों को जानने हारा, वेदों का उत्पादक, वह परमेश्वर अग्नि के समान प्रकाशमान, (वृषभः) मेघ के समान समस्त काम्य सुखों का वर्षण करने वाला, (सहस्रशृङ्गः) सूर्य के समान सहस्रों शृङ्गरूप किरणों से युक्त, (घृताहुतः) घृत की आहुति से प्रदीप्त अग्नि के समान प्रकाशमान, तेजों को अपने भीतर धारण करने-हारा, (सोमपृष्ठः) जल को जिस प्रकार सूर्य अपनी किरणों से खैंचता है उसी प्रकार आनन्द को अपने भीतर धारण करने वाला, (सुवीरः) उत्तम वीर्यवान् (नाथितः) सर्वैश्वर्यवान् परमेश्वर (मा) मुझको (मा हासीत्) परित्याग न करे। और हे परमात्मन् ! (त्वा) तुझको (इत्) भी (न जहानि) मैं कभी न छोडूं। और तू (मे) मुझे (गोपोषं) गौ आदि पशुओं की सम्पत्ति और (वीरपोषं च) वीर पुत्रों और वीर पुरुषों की बल सम्पत्ति (धेहि) प्रदान कर। इसी प्रकार राजा सहस्रों शक्तियों से युक्त विद्वान् तेजस्वी, वीर, राजपदारूढ मुझ प्रजाजन को नाश न करे मैं उसका त्याग करके अराजक न होऊं, और वह हमें समृद्ध करें।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। रोहित आदित्यो देवता। अध्यात्मं सूक्तम्। ३ मरुतः, २८, ३१ अग्निः, ३१ बहुदेवता। ३-५, ९, १२ जगत्यः, १५ अतिजागतगर्भा जगती, ८ भुरिक्, १६, १७ पञ्चपदा ककुम्मती जगती, १३ अति शाक्वरगर्भातिजगती, १४ त्रिपदा पुरः परशाक्वरा विपरीतपादलक्ष्म्या पंक्तिः, १८, १९ ककुम्मत्यतिजगत्यौ, १८ पर शाक्वरा भुरिक्, १९ परातिजगती, २१ आर्षी निचृद् गायत्री, २२, २३, २७ प्रकृता विराट परोष्णिक्, २८-३०, ५५ ककुम्मती बृहतीगर्भा, ५७ ककुम्मती, ३१ पञ्चपदा ककुम्मती शाक्वरगर्भा जगती, ३५ उपरिष्टाद् बृहती, ३६ निचृन्महा बृहती, ३७ परशाक्वरा विराड् अतिजगती, ४२ विराड् जगती, ४३ विराड् महाबृहती, ४४ परोष्णिक्, ५९, ६० गायत्र्यौ, १, २, ६, ७, १०, ११, २०, २४, २५, ३२-३४, ३८-४१, ४२-५४, ५६, ५८ त्रिष्टुभः। षष्ट्यचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top