अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 59
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - गायत्री
सूक्तम् - अध्यात्म प्रकरण सूक्त
मा प्र गा॑म प॒थो व॒यं मा य॒ज्ञादि॑न्द्र सो॒मिनः॑। मान्त स्थु॑र्नो॒ अरा॑तयः ॥
स्वर सहित पद पाठमा । प्र । गा॒म॒ । प॒थ: । व॒यम् । मा । य॒ज्ञात् । इ॒न्द्र॒ । सो॒मिन॑: । मा । अ॒न्त: । स्थु॒: । न॒: । अरा॑तय: ॥१.५९॥
स्वर रहित मन्त्र
मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः। मान्त स्थुर्नो अरातयः ॥
स्वर रहित पद पाठमा । प्र । गाम । पथ: । वयम् । मा । यज्ञात् । इन्द्र । सोमिन: । मा । अन्त: । स्थु: । न: । अरातय: ॥१.५९॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 59
विषय - ‘रोहित’ रूप से परमात्मा और राजा का वर्णन।
भावार्थ -
हम लोग (पथः) सत्-मार्ग से (मा प्र गाम) कभी विचलित न हों। हे (इन्द्र) परमेश्वर ! (सोमिनः) सोम वाले परमानन्दरूप (यज्ञात्) यज्ञ, परमेश्वर की उपासना से (वयम् मा) हम कभी च्युत न हों। और (अन्तः) भीतर (नः अरातयः) हमारे काम क्रोध आदि शत्रु लोग हम पर (मा स्थुः) कभी आक्रमण और वश न करें।
टिप्पणी -
ऋग्वेदे बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च गौपायना ऋषयः, विश्वेदेवा देवताः।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। रोहित आदित्यो देवता। अध्यात्मं सूक्तम्। ३ मरुतः, २८, ३१ अग्निः, ३१ बहुदेवता। ३-५, ९, १२ जगत्यः, १५ अतिजागतगर्भा जगती, ८ भुरिक्, १६, १७ पञ्चपदा ककुम्मती जगती, १३ अति शाक्वरगर्भातिजगती, १४ त्रिपदा पुरः परशाक्वरा विपरीतपादलक्ष्म्या पंक्तिः, १८, १९ ककुम्मत्यतिजगत्यौ, १८ पर शाक्वरा भुरिक्, १९ परातिजगती, २१ आर्षी निचृद् गायत्री, २२, २३, २७ प्रकृता विराट परोष्णिक्, २८-३०, ५५ ककुम्मती बृहतीगर्भा, ५७ ककुम्मती, ३१ पञ्चपदा ककुम्मती शाक्वरगर्भा जगती, ३५ उपरिष्टाद् बृहती, ३६ निचृन्महा बृहती, ३७ परशाक्वरा विराड् अतिजगती, ४२ विराड् जगती, ४३ विराड् महाबृहती, ४४ परोष्णिक्, ५९, ६० गायत्र्यौ, १, २, ६, ७, १०, ११, २०, २४, २५, ३२-३४, ३८-४१, ४२-५४, ५६, ५८ त्रिष्टुभः। षष्ट्यचं सूक्तम्॥
इस भाष्य को एडिट करें