Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 5
    सूक्त - ब्रह्मा देवता - अध्यात्मम्, रोहितः, आदित्यः छन्दः - जगती सूक्तम् - अध्यात्म प्रकरण सूक्त

    आ ते॑ रा॒ष्ट्रमि॒ह रोहि॑तोऽहार्षी॒द्व्यास्थ॒न्मृधो॒ अभ॑यं ते अभूत्। तस्मै॑ ते द्यावापृथि॒वी रे॒वती॑भिः॒ कामं॑ दुहाथामि॒ह शक्व॑रीभिः ॥

    स्वर सहित पद पाठ

    आ । ते॒ । रा॒ष्ट्रम् । इ॒ह । रोहि॑त: । अ॒हा॒र्षी॒त् । वि । आ॒स्थ॒त् । मृध॑: । अभ॑यम् । ते॒ । अ॒भू॒त् । तस्मै॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । रे॒वती॑भि: । काम॑म् । दु॒हा॒था॒म् । इ॒ह । शक्व॑रीभि: ॥१.५॥


    स्वर रहित मन्त्र

    आ ते राष्ट्रमिह रोहितोऽहार्षीद्व्यास्थन्मृधो अभयं ते अभूत्। तस्मै ते द्यावापृथिवी रेवतीभिः कामं दुहाथामिह शक्वरीभिः ॥

    स्वर रहित पद पाठ

    आ । ते । राष्ट्रम् । इह । रोहित: । अहार्षीत् । वि । आस्थत् । मृध: । अभयम् । ते । अभूत् । तस्मै । ते । द्यावापृथिवी इति । रेवतीभि: । कामम् । दुहाथाम् । इह । शक्वरीभि: ॥१.५॥

    अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 5

    भावार्थ -
    हे प्रजाजन ! (ते राष्ट्रम्) तेरे राष्ट्र को (रोहितः इह अहार्षीत्) रोहित सर्वोपरि आरूढ, तेजस्वी राजा इस पृथ्वी पर स्वीकार करता है। वह (मृधः) शत्रुओं को (वि आस्थत्) नाना प्रकार से नाश करता है। तब (ते अभयम् अभूत्) तेरे लिये अभय होजाता है। (तस्मै ते) उस तेरे लिये (द्यावापृथिवी) द्यौ और पृथिवी अपनी (रेवतीभीः) धनादि सम्पन्न (शक्करीभिः) अति शक्तिशाली शक्तियों या प्रजाओं के साथ (इह) इस राष्ट्र में (कामम्) यथेच्छ (दुहाथाम्) मनोरथों को पूरी करें।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। रोहित आदित्यो देवता। अध्यात्मं सूक्तम्। ३ मरुतः, २८, ३१ अग्निः, ३१ बहुदेवता। ३-५, ९, १२ जगत्यः, १५ अतिजागतगर्भा जगती, ८ भुरिक्, १६, १७ पञ्चपदा ककुम्मती जगती, १३ अति शाक्वरगर्भातिजगती, १४ त्रिपदा पुरः परशाक्वरा विपरीतपादलक्ष्म्या पंक्तिः, १८, १९ ककुम्मत्यतिजगत्यौ, १८ पर शाक्वरा भुरिक्, १९ परातिजगती, २१ आर्षी निचृद् गायत्री, २२, २३, २७ प्रकृता विराट परोष्णिक्, २८-३०, ५५ ककुम्मती बृहतीगर्भा, ५७ ककुम्मती, ३१ पञ्चपदा ककुम्मती शाक्वरगर्भा जगती, ३५ उपरिष्टाद् बृहती, ३६ निचृन्महा बृहती, ३७ परशाक्वरा विराड् अतिजगती, ४२ विराड् जगती, ४३ विराड् महाबृहती, ४४ परोष्णिक्, ५९, ६० गायत्र्यौ, १, २, ६, ७, १०, ११, २०, २४, २५, ३२-३४, ३८-४१, ४२-५४, ५६, ५८ त्रिष्टुभः। षष्ट्यचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top