Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 37
    सूक्त - ब्रह्मा देवता - अध्यात्मम्, रोहितः, आदित्यः छन्दः - परशाक्वरा विराडतिजगती सूक्तम् - अध्यात्म प्रकरण सूक्त

    रोहि॑ते॒ द्यावा॑पृथि॒वी अधि॑ श्रि॒ते व॑सु॒जिति॑ गो॒जिति॑ संधना॒जिति॑। स॒हस्रं॒ यस्य॒ जनि॑मानि स॒प्त च॑ वो॒चेयं॑ ते॒ नाभिं॒ भुव॑न॒स्याधि॑ म॒ज्मनि॑ ॥

    स्वर सहित पद पाठ

    रोहि॑ते । द्यावा॑पृथि॒वी इति॑ । अधि॑ । श्रि॒ते इति॑ । व॒सु॒ऽज‍िति॑ । गो॒ऽजिति॑ । सं॒ध॒न॒ऽजिति॑ । स॒हस्र॑म् । यस्य॑ । जनि॑मानि । स॒प्त । च॒ । वोचेय॑म् । ते॒ । नाभि॑म् । भुव॑नस्य । अधि॑ । म॒ज्मनि॑ ॥१.३७॥


    स्वर रहित मन्त्र

    रोहिते द्यावापृथिवी अधि श्रिते वसुजिति गोजिति संधनाजिति। सहस्रं यस्य जनिमानि सप्त च वोचेयं ते नाभिं भुवनस्याधि मज्मनि ॥

    स्वर रहित पद पाठ

    रोहिते । द्यावापृथिवी इति । अधि । श्रिते इति । वसुऽज‍िति । गोऽजिति । संधनऽजिति । सहस्रम् । यस्य । जनिमानि । सप्त । च । वोचेयम् । ते । नाभिम् । भुवनस्य । अधि । मज्मनि ॥१.३७॥

    अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 37

    भावार्थ -
    (वसुजिति) समस्त प्राणियों और उनके बसने के लोकों को अपने वश करने हारे, (गोजिति) इन्द्रियों, प्राणों, समस्त सूर्य लोकों को अपने वश करने वाले और (सं धनाजिति) समस्त उत्तम धन = विभूति और ऐश्वर्यों को वश करने वाले (रोहिते) सर्वोत्पादक ‘रोहित’ परमेश्वर में (द्यावापृथिवी अधिश्रिते) द्यौ और पृथिवी लोक आश्रित हैं। (यस्य) जिसके (जनिमानि) स्वरूप (सहस्रं) सहस्र, अति बलशील या सहस्रों लोकों से युक्त समस्त विश्व और (सप्त च) सात प्राण हैं। मैं तो (भुवनस्य) समस्त कार्यसंसार के (अधि मज्मनि) अधिष्ठातृरूप बल पर (ते नाभिम्) तेरे ही केन्द्रस्थ, मुख्य बल को (वोचेयम्) कहता हूँ। राजा के पक्ष में—द्यावा पृथिवी—नरनारी और राजा प्रजा।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। रोहित आदित्यो देवता। अध्यात्मं सूक्तम्। ३ मरुतः, २८, ३१ अग्निः, ३१ बहुदेवता। ३-५, ९, १२ जगत्यः, १५ अतिजागतगर्भा जगती, ८ भुरिक्, १६, १७ पञ्चपदा ककुम्मती जगती, १३ अति शाक्वरगर्भातिजगती, १४ त्रिपदा पुरः परशाक्वरा विपरीतपादलक्ष्म्या पंक्तिः, १८, १९ ककुम्मत्यतिजगत्यौ, १८ पर शाक्वरा भुरिक्, १९ परातिजगती, २१ आर्षी निचृद् गायत्री, २२, २३, २७ प्रकृता विराट परोष्णिक्, २८-३०, ५५ ककुम्मती बृहतीगर्भा, ५७ ककुम्मती, ३१ पञ्चपदा ककुम्मती शाक्वरगर्भा जगती, ३५ उपरिष्टाद् बृहती, ३६ निचृन्महा बृहती, ३७ परशाक्वरा विराड् अतिजगती, ४२ विराड् जगती, ४३ विराड् महाबृहती, ४४ परोष्णिक्, ५९, ६० गायत्र्यौ, १, २, ६, ७, १०, ११, २०, २४, २५, ३२-३४, ३८-४१, ४२-५४, ५६, ५८ त्रिष्टुभः। षष्ट्यचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top