अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 17
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - पञ्चपदा ककुम्मती जगती
सूक्तम् - अध्यात्म प्रकरण सूक्त
वाच॑स्पते पृथि॒वी नः॑ स्यो॒ना स्यो॒ना योनि॒स्तल्पा॑ नः सु॒शेवा॑। इ॒हैव प्रा॒णः स॒ख्ये नो॑ अस्तु॒ तं त्वा॑ परमेष्ठि॒न्पर्य॒ग्निरायु॑षा॒ वर्च॑सा दधातु ॥
स्वर सहित पद पाठवाच॑: । प॒ते॒ । पृ॒थि॒वी । न॒: । स्यो॒ना । स्यो॒ना: । योनि॑: । तल्पा॑ । न॒: । सु॒ऽशेवा॑ । इ॒ह । ए॒व । प्रा॒ण: । स॒ख्ये । न॒: । अ॒स्तु॒ । तम् । त्वा॒ । प॒र॒मे॒ऽस्थि॒न्। परि॑ । अ॒ग्नि: ।आयु॑षा । वर्च॑सा । द॒धा॒तु॒ ॥१.१७॥
स्वर रहित मन्त्र
वाचस्पते पृथिवी नः स्योना स्योना योनिस्तल्पा नः सुशेवा। इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन्पर्यग्निरायुषा वर्चसा दधातु ॥
स्वर रहित पद पाठवाच: । पते । पृथिवी । न: । स्योना । स्योना: । योनि: । तल्पा । न: । सुऽशेवा । इह । एव । प्राण: । सख्ये । न: । अस्तु । तम् । त्वा । परमेऽस्थिन्। परि । अग्नि: ।आयुषा । वर्चसा । दधातु ॥१.१७॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 17
विषय - ‘रोहित’ रूप से परमात्मा और राजा का वर्णन।
भावार्थ -
हे (वाचस्पते) वाणी के स्वामी परमेश्वर ! (नः) हमारे लिये (पृथिवी) यह पृथिवी (स्योना) सुखकारिणी हो। और हमारे लिये (योनिः स्योनाः) हमारा निवासस्थान सुखकारी हो। (नः) हमारे (तल्पा) सोने के विस्तरे भी (सुशेवा) सुखपूर्वक सेवन करने योग्य हो। (नः) हमारा (प्राणः) प्राण (इह एव) यहां ही, इस देह में ही (नः सख्ये अस्तु) हमारे साथ मित्रभाव में रहे। अथवा—(प्राणः) सबका प्राणस्वरूप परमेश्वर (इह एव) इस लोक में हमारे साथ (सख्ये अस्तु) मित्र भाव में रहे। हे (परमेष्ठिन्) परमेष्ठिन् ! प्रजापते ! (तं त्वा) उस तुझको (अग्निः) अग्नि के समान तेजस्वी, ज्ञानी पुरुष (आयुषा) अपने दीर्घ आयु और (वर्चसा) तेज और बल से (दधातु) अपने में धारण करे।
टिप्पणी -
(प्र०) ‘परमेष्ठि पर्यहं वर्चसा परिदधामि’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। रोहित आदित्यो देवता। अध्यात्मं सूक्तम्। ३ मरुतः, २८, ३१ अग्निः, ३१ बहुदेवता। ३-५, ९, १२ जगत्यः, १५ अतिजागतगर्भा जगती, ८ भुरिक्, १६, १७ पञ्चपदा ककुम्मती जगती, १३ अति शाक्वरगर्भातिजगती, १४ त्रिपदा पुरः परशाक्वरा विपरीतपादलक्ष्म्या पंक्तिः, १८, १९ ककुम्मत्यतिजगत्यौ, १८ पर शाक्वरा भुरिक्, १९ परातिजगती, २१ आर्षी निचृद् गायत्री, २२, २३, २७ प्रकृता विराट परोष्णिक्, २८-३०, ५५ ककुम्मती बृहतीगर्भा, ५७ ककुम्मती, ३१ पञ्चपदा ककुम्मती शाक्वरगर्भा जगती, ३५ उपरिष्टाद् बृहती, ३६ निचृन्महा बृहती, ३७ परशाक्वरा विराड् अतिजगती, ४२ विराड् जगती, ४३ विराड् महाबृहती, ४४ परोष्णिक्, ५९, ६० गायत्र्यौ, १, २, ६, ७, १०, ११, २०, २४, २५, ३२-३४, ३८-४१, ४२-५४, ५६, ५८ त्रिष्टुभः। षष्ट्यचं सूक्तम्॥
इस भाष्य को एडिट करें