Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 51
    सूक्त - ब्रह्मा देवता - अध्यात्मम्, रोहितः, आदित्यः छन्दः - अनुष्टुप् सूक्तम् - अध्यात्म प्रकरण सूक्त

    यं वातः॑ परि॒शुम्भ॑ति॒ यं वेन्द्रो॒ ब्रह्म॑ण॒स्पतिः॑। ब्रह्मे॑द्धाव॒ग्नी ई॑जाते॒ रोहि॑तस्य स्व॒र्विदः॑ ॥

    स्वर सहित पद पाठ

    यम् । वात॑: । प॒रि॒ऽशुम्भ॑ति । यम् । वा॒ । इन्द्र॑: । ब्रह्म॑ण: । पति॑: । ब्रह्म॑ऽइध्दौ ।अ॒ग्नी इति॑ । ई॒जा॒ते॒‍ इति॑ । रोहि॑तस्य । स्व॒:ऽविद॑: ॥१.५१॥


    स्वर रहित मन्त्र

    यं वातः परिशुम्भति यं वेन्द्रो ब्रह्मणस्पतिः। ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥

    स्वर रहित पद पाठ

    यम् । वात: । परिऽशुम्भति । यम् । वा । इन्द्र: । ब्रह्मण: । पति: । ब्रह्मऽइध्दौ ।अग्नी इति । ईजाते‍ इति । रोहितस्य । स्व:ऽविद: ॥१.५१॥

    अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 51

    भावार्थ -
    (यं) जिस मित्र को (वातः) प्राण वायु (परि शुम्भति) अलंकृत करता है और (यं) जिस अपान को (इन्द्रः ब्रह्मणस्पतिः) ब्रह्म-वेद, अन्न और प्राण का पालक इन्द्र साक्षात् जीवात्मा सुशोभित करता है वे दोनों हिम और ‘घ्रंस’ (ब्रह्मेद्वौ) ब्रह्म, वेद द्वारा प्रज्वलित अग्नियों के समान स्वयं प्रदीप्त होकर (स्वर्विदः) स्वः प्रकाशस्वरूप ब्रह्म को प्राप्त होने वाले (रोहितस्य) मोक्षपद में आरूढ़ योगी के देह में (ईजाते) यज्ञ का सम्पादन करते हैं।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। रोहित आदित्यो देवता। अध्यात्मं सूक्तम्। ३ मरुतः, २८, ३१ अग्निः, ३१ बहुदेवता। ३-५, ९, १२ जगत्यः, १५ अतिजागतगर्भा जगती, ८ भुरिक्, १६, १७ पञ्चपदा ककुम्मती जगती, १३ अति शाक्वरगर्भातिजगती, १४ त्रिपदा पुरः परशाक्वरा विपरीतपादलक्ष्म्या पंक्तिः, १८, १९ ककुम्मत्यतिजगत्यौ, १८ पर शाक्वरा भुरिक्, १९ परातिजगती, २१ आर्षी निचृद् गायत्री, २२, २३, २७ प्रकृता विराट परोष्णिक्, २८-३०, ५५ ककुम्मती बृहतीगर्भा, ५७ ककुम्मती, ३१ पञ्चपदा ककुम्मती शाक्वरगर्भा जगती, ३५ उपरिष्टाद् बृहती, ३६ निचृन्महा बृहती, ३७ परशाक्वरा विराड् अतिजगती, ४२ विराड् जगती, ४३ विराड् महाबृहती, ४४ परोष्णिक्, ५९, ६० गायत्र्यौ, १, २, ६, ७, १०, ११, २०, २४, २५, ३२-३४, ३८-४१, ४२-५४, ५६, ५८ त्रिष्टुभः। षष्ट्यचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top