अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 14
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - त्रिपदा पुरःपरशाक्वरा विपरीतपादलक्ष्मा पङ्क्तिः
सूक्तम् - अध्यात्म प्रकरण सूक्त
रोहि॑तो य॒ज्ञं व्यदधाद्वि॒श्वक॑र्मणे॒ तस्मा॒त्तेजां॒स्युप॑ मे॒मान्यागुः॑। वो॒चेयं॑ ते॒ नाभिं॒ भुव॑न॒स्याधि॑ म॒ज्मनि॑ ॥
स्वर सहित पद पाठरोहि॑त: । य॒ज्ञम् । वि । अ॒द॒धा॒त् । वि॒श्वऽक॑र्मणे । तस्मा॑त् । तेजां॑सि । उप॑ । मा॒ । इ॒मानि॑। आ । अ॒गु॒: । वो॒चेय॑म् । ते॒ । नाभि॑म् । भुव॑नस्य । अधि॑ । म॒ज्मनि॑॥१.१४॥
स्वर रहित मन्त्र
रोहितो यज्ञं व्यदधाद्विश्वकर्मणे तस्मात्तेजांस्युप मेमान्यागुः। वोचेयं ते नाभिं भुवनस्याधि मज्मनि ॥
स्वर रहित पद पाठरोहित: । यज्ञम् । वि । अदधात् । विश्वऽकर्मणे । तस्मात् । तेजांसि । उप । मा । इमानि। आ । अगु: । वोचेयम् । ते । नाभिम् । भुवनस्य । अधि । मज्मनि॥१.१४॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 14
विषय - ‘रोहित’ रूप से परमात्मा और राजा का वर्णन।
भावार्थ -
(रोहितः) रोहित, सर्वोत्पादक परमात्मा (विश्वकर्मणे) इस विश्व को रचने के लिये (यज्ञम्) यज्ञ, समस्त पञ्चभूतों के संसर्ग के कार्यों को (वि-अदधात्) नाना प्रकार से करता है। (तस्मात्) उस परमेश्वर से ही (मां) मुझे (इमानि तेजांसि) ये समस्त तेज, तेजस्वी पदार्थ और मानसिक तेजोमय ज्ञान (उप आ अगुः) प्राप्त होते हैं। हे परमात्मन् ! मैं (भुवनस्य) समस्त उत्पन्न संसार के (मज्मनि अधि) प्रवर्तक बल के भी ऊपर अधिष्ठाता रूप से (ते) तेरे ही (नाभिम्) समस्त संसार को व्यवस्था में बांधने वाले महान् सामर्थ्य को (वोचेयम्) बतलाता हूँ।
टिप्पणी -
(प्र०) ‘विदधाद्’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। रोहित आदित्यो देवता। अध्यात्मं सूक्तम्। ३ मरुतः, २८, ३१ अग्निः, ३१ बहुदेवता। ३-५, ९, १२ जगत्यः, १५ अतिजागतगर्भा जगती, ८ भुरिक्, १६, १७ पञ्चपदा ककुम्मती जगती, १३ अति शाक्वरगर्भातिजगती, १४ त्रिपदा पुरः परशाक्वरा विपरीतपादलक्ष्म्या पंक्तिः, १८, १९ ककुम्मत्यतिजगत्यौ, १८ पर शाक्वरा भुरिक्, १९ परातिजगती, २१ आर्षी निचृद् गायत्री, २२, २३, २७ प्रकृता विराट परोष्णिक्, २८-३०, ५५ ककुम्मती बृहतीगर्भा, ५७ ककुम्मती, ३१ पञ्चपदा ककुम्मती शाक्वरगर्भा जगती, ३५ उपरिष्टाद् बृहती, ३६ निचृन्महा बृहती, ३७ परशाक्वरा विराड् अतिजगती, ४२ विराड् जगती, ४३ विराड् महाबृहती, ४४ परोष्णिक्, ५९, ६० गायत्र्यौ, १, २, ६, ७, १०, ११, २०, २४, २५, ३२-३४, ३८-४१, ४२-५४, ५६, ५८ त्रिष्टुभः। षष्ट्यचं सूक्तम्॥
इस भाष्य को एडिट करें