अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 32
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म प्रकरण सूक्त
उ॒द्यंस्त्वं दे॑व सूर्य स॒पत्ना॒नव॑ मे जहि। अवै॑ना॒नश्म॑ना जहि॒ ते य॑न्त्वध॒मं तमः॑ ॥
स्वर सहित पद पाठउ॒त्ऽयन् । त्वम् । दे॒व॒ । सू॒र्य॒ । स॒ऽपत्ना॑न् । अव॑ । मे॒ । ज॒हि॒ । अव॑ । ए॒ना॒न् । अश्म॑ना । ज॒हि॒ । ते॒ । य॒न्तु॒ । अ॒ध॒मम् । तम॑: ॥१.३२॥
स्वर रहित मन्त्र
उद्यंस्त्वं देव सूर्य सपत्नानव मे जहि। अवैनानश्मना जहि ते यन्त्वधमं तमः ॥
स्वर रहित पद पाठउत्ऽयन् । त्वम् । देव । सूर्य । सऽपत्नान् । अव । मे । जहि । अव । एनान् । अश्मना । जहि । ते । यन्तु । अधमम् । तम: ॥१.३२॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 32
विषय - ‘रोहित’ रूप से परमात्मा और राजा का वर्णन।
भावार्थ -
हे (देव) देव ! प्रकाशमान राजन् ! हे (सूर्य) सूर्य, सूर्य के समान प्रचण्ड तापवान् ! (त्वं) तू (उद्यन्) उदित होता हुआ, उन्नति को प्राप्त होता हुआ (ये सपत्नान्) मेरे शत्रुओं को (अवजहि) विनाश कर, दण्डित कर। और (एनान्) उनको (अश्मना) पत्थर के समान अभेद्य वज्र से (अव जहि) गिरा या दण्डित कर (ते) वे (अधमं तमः) नीचे के गहरे अन्धकार को प्राप्त हों।
टिप्पणी -
(तृ० च०) ‘अवैनाभ्रश्मिभिर्जहि रात्रीणां तमसावधीः’। ‘तं हन्त्वधमंतमः’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। रोहित आदित्यो देवता। अध्यात्मं सूक्तम्। ३ मरुतः, २८, ३१ अग्निः, ३१ बहुदेवता। ३-५, ९, १२ जगत्यः, १५ अतिजागतगर्भा जगती, ८ भुरिक्, १६, १७ पञ्चपदा ककुम्मती जगती, १३ अति शाक्वरगर्भातिजगती, १४ त्रिपदा पुरः परशाक्वरा विपरीतपादलक्ष्म्या पंक्तिः, १८, १९ ककुम्मत्यतिजगत्यौ, १८ पर शाक्वरा भुरिक्, १९ परातिजगती, २१ आर्षी निचृद् गायत्री, २२, २३, २७ प्रकृता विराट परोष्णिक्, २८-३०, ५५ ककुम्मती बृहतीगर्भा, ५७ ककुम्मती, ३१ पञ्चपदा ककुम्मती शाक्वरगर्भा जगती, ३५ उपरिष्टाद् बृहती, ३६ निचृन्महा बृहती, ३७ परशाक्वरा विराड् अतिजगती, ४२ विराड् जगती, ४३ विराड् महाबृहती, ४४ परोष्णिक्, ५९, ६० गायत्र्यौ, १, २, ६, ७, १०, ११, २०, २४, २५, ३२-३४, ३८-४१, ४२-५४, ५६, ५८ त्रिष्टुभः। षष्ट्यचं सूक्तम्॥
इस भाष्य को एडिट करें