अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 19
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - पञ्चपदा परातिजागता ककुम्मत्यतिजगती
सूक्तम् - अध्यात्म प्रकरण सूक्त
वाच॑स्पते सौमन॒सं मन॑श्च गो॒ष्ठे नो॒ गा ज॒नय॒ योनि॑षु प्र॒जाः। इ॒हैव प्रा॒णः स॒ख्ये नो॑ अस्तु॒ तं त्वा॑ परमेष्ठि॒न्पर्य॒हमायु॑षा॒ वर्च॑सा दधामि ॥
स्वर सहित पद पाठवाच॑: । प॒ते॒ । सौ॒म॒न॒सम् । मन॑: । च॒ । गो॒ऽस्थे । न॒: । गा: । ज॒नय॑ । योनि॑षु । प्र॒ऽजा: । इ॒ह । ए॒व । प्रा॒ण: । स॒ख्ये । न॒: । अ॒स्तु॒ । तम् । त्वा॒ । प॒र॒मे॒ऽस्थि॒न् । परि॑ । अ॒हम् । आयु॑षा । वर्च॑सा । द॒धा॒मि॒ ॥१.१९॥
स्वर रहित मन्त्र
वाचस्पते सौमनसं मनश्च गोष्ठे नो गा जनय योनिषु प्रजाः। इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन्पर्यहमायुषा वर्चसा दधामि ॥
स्वर रहित पद पाठवाच: । पते । सौमनसम् । मन: । च । गोऽस्थे । न: । गा: । जनय । योनिषु । प्रऽजा: । इह । एव । प्राण: । सख्ये । न: । अस्तु । तम् । त्वा । परमेऽस्थिन् । परि । अहम् । आयुषा । वर्चसा । दधामि ॥१.१९॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 19
विषय - ‘रोहित’ रूप से परमात्मा और राजा का वर्णन।
भावार्थ -
हे (वाचः पते) परमेश्वर ! राजन् ! (मनः च) हमारे मनमें (सौमनसम्) शुभ संकल्प और (नः गोष्ठे गाः) हमारी गो-शालाओं में गौवें और (योनिषु प्रजाः) स्त्रियों और गृहों में प्रजाएं और (इह एव) इस देह में भी (नः सख्ये प्राणः) हमारे मित्र-भाव में हमारा प्राण (अस्तु) रहे। हे (परमेष्ठिन्) प्रजापते ! (अहम्) मैं (तं त्वा) उस तुझको (वर्चसा आयुषा) अपने तेज और दीर्घ जीवन से अपने में (दधामि) धारण करता हूं।
टिप्पणी -
(पं०) ‘पर्यहं वचसा दधातु’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। रोहित आदित्यो देवता। अध्यात्मं सूक्तम्। ३ मरुतः, २८, ३१ अग्निः, ३१ बहुदेवता। ३-५, ९, १२ जगत्यः, १५ अतिजागतगर्भा जगती, ८ भुरिक्, १६, १७ पञ्चपदा ककुम्मती जगती, १३ अति शाक्वरगर्भातिजगती, १४ त्रिपदा पुरः परशाक्वरा विपरीतपादलक्ष्म्या पंक्तिः, १८, १९ ककुम्मत्यतिजगत्यौ, १८ पर शाक्वरा भुरिक्, १९ परातिजगती, २१ आर्षी निचृद् गायत्री, २२, २३, २७ प्रकृता विराट परोष्णिक्, २८-३०, ५५ ककुम्मती बृहतीगर्भा, ५७ ककुम्मती, ३१ पञ्चपदा ककुम्मती शाक्वरगर्भा जगती, ३५ उपरिष्टाद् बृहती, ३६ निचृन्महा बृहती, ३७ परशाक्वरा विराड् अतिजगती, ४२ विराड् जगती, ४३ विराड् महाबृहती, ४४ परोष्णिक्, ५९, ६० गायत्र्यौ, १, २, ६, ७, १०, ११, २०, २४, २५, ३२-३४, ३८-४१, ४२-५४, ५६, ५८ त्रिष्टुभः। षष्ट्यचं सूक्तम्॥
इस भाष्य को एडिट करें