Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 55
    सूक्त - ब्रह्मा देवता - अध्यात्मम्, रोहितः, आदित्यः छन्दः - ककुम्मती बृहतीगर्भा पथ्यापङ्क्तिः सूक्तम् - अध्यात्म प्रकरण सूक्त

    स य॒ज्ञः प्र॑थ॒मो भू॒तो भव्यो॑ अजायत। तस्मा॑द्ध जज्ञ इ॒दं सर्वं॒ यत्किं चे॒दं वि॒रोच॑ते॒ रोहि॑तेन॒ ऋषि॒णाभृ॑तम् ॥

    स्वर सहित पद पाठ

    स: । य॒ज्ञ: । प्र॒थ॒म: । भू॒त: । भव्य॑: । अ॒जा॒य॒त॒ । तस्मा॑त् । ह॒ । ज॒ज्ञे॒ । इ॒दम् । सर्व॑म् । यत् । किम् । च॒ । इ॒दम् । वि॒ऽरो॑चते । रोहि॑तेन । ऋषि॑णा । आऽभृ॑तम् ॥१.५५॥


    स्वर रहित मन्त्र

    स यज्ञः प्रथमो भूतो भव्यो अजायत। तस्माद्ध जज्ञ इदं सर्वं यत्किं चेदं विरोचते रोहितेन ऋषिणाभृतम् ॥

    स्वर रहित पद पाठ

    स: । यज्ञ: । प्रथम: । भूत: । भव्य: । अजायत । तस्मात् । ह । जज्ञे । इदम् । सर्वम् । यत् । किम् । च । इदम् । विऽरोचते । रोहितेन । ऋषिणा । आऽभृतम् ॥१.५५॥

    अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 55

    भावार्थ -
    (सः यज्ञः) वह महान् यज्ञ (प्रथमः) सब से प्रथम, सब से श्रेष्ठ (भूतः) महान् संसार रूप में उत्पन्न और (भव्यः) और निरन्तर होने वाला (अजायत) सम्पन्न हुआ। (तस्माद्) उस महान् यज्ञ से (इदं सर्वं जज्ञे) यह समस्त संसार उत्पन्न हुआ (यत् किं च) जो कुछ भी (इदं विरोचते) यह नाना प्रकार से शोभा दे रहा हैं और (रोहितेन) जिसको रोहित सर्वोत्पादक (ऋषिणा) और सूर्य के समान तेजस्वी ऋषि, सर्व क्रान्तद्रष्टा, अन्तर्यामी परमेश्वर (आभृतम्) धारण कर रहा है।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। रोहित आदित्यो देवता। अध्यात्मं सूक्तम्। ३ मरुतः, २८, ३१ अग्निः, ३१ बहुदेवता। ३-५, ९, १२ जगत्यः, १५ अतिजागतगर्भा जगती, ८ भुरिक्, १६, १७ पञ्चपदा ककुम्मती जगती, १३ अति शाक्वरगर्भातिजगती, १४ त्रिपदा पुरः परशाक्वरा विपरीतपादलक्ष्म्या पंक्तिः, १८, १९ ककुम्मत्यतिजगत्यौ, १८ पर शाक्वरा भुरिक्, १९ परातिजगती, २१ आर्षी निचृद् गायत्री, २२, २३, २७ प्रकृता विराट परोष्णिक्, २८-३०, ५५ ककुम्मती बृहतीगर्भा, ५७ ककुम्मती, ३१ पञ्चपदा ककुम्मती शाक्वरगर्भा जगती, ३५ उपरिष्टाद् बृहती, ३६ निचृन्महा बृहती, ३७ परशाक्वरा विराड् अतिजगती, ४२ विराड् जगती, ४३ विराड् महाबृहती, ४४ परोष्णिक्, ५९, ६० गायत्र्यौ, १, २, ६, ७, १०, ११, २०, २४, २५, ३२-३४, ३८-४१, ४२-५४, ५६, ५८ त्रिष्टुभः। षष्ट्यचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top