अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 9
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - जगती
सूक्तम् - अध्यात्म प्रकरण सूक्त
यास्ते॒ रुहः॑ प्र॒रुहो॒ यास्त॑ आ॒रुहो॒ याभि॑रापृ॒णासि॒ दिव॑म॒न्तरि॑क्षम्। तासां॒ ब्रह्म॑णा॒ पय॑सा वावृधा॒नो वि॒शि रा॒ष्ट्रे जा॑गृहि॒ रोहि॑तस्य ॥
स्वर सहित पद पाठया: । ते॒ । रुह॑: । प्र॒ऽरुह॑: । या: । ते॒ । आ॒ऽरुह॑: । याभि॑: । आ॒ऽपृ॒णासि॑ । दिव॑म् । अ॒न्तरि॑क्षम् । तासा॑म् । ब्रह्म॑णा । पय॑सा । व॒वृ॒धा॒न: । वि॒शि । रा॒ष्ट्रे । जा॒गृ॒हि॒ । रोहि॑तस्य ॥१.९॥
स्वर रहित मन्त्र
यास्ते रुहः प्ररुहो यास्त आरुहो याभिरापृणासि दिवमन्तरिक्षम्। तासां ब्रह्मणा पयसा वावृधानो विशि राष्ट्रे जागृहि रोहितस्य ॥
स्वर रहित पद पाठया: । ते । रुह: । प्रऽरुह: । या: । ते । आऽरुह: । याभि: । आऽपृणासि । दिवम् । अन्तरिक्षम् । तासाम् । ब्रह्मणा । पयसा । ववृधान: । विशि । राष्ट्रे । जागृहि । रोहितस्य ॥१.९॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 9
विषय - ‘रोहित’ रूप से परमात्मा और राजा का वर्णन।
भावार्थ -
हे परमात्मन् ! (याः) जो (ते) तेरे (रुहः) उत्पादक शक्तियां बल (प्ररुहः) विशेष वस्त्र और (आरुहः) प्रत्यक्ष वृत्तियां हैं (याभिः) जिनसे तू (दिवम् अन्तरिक्षम्) द्यौः और अन्तरिक्ष लोकों को (आपृणासि) पूर रहा है (तासां) उन महाशक्तियों के (ब्रह्मणा) महान् (पयसा) बल से स्वयं (वावृधानः) सब से बड़ा होकर (रोहितस्य) तेरे सामर्थ्य से उत्पन्न जीव के (राष्ट्रे) चराचर जगत् में तू सदा (जागृहि) जागृत, सावधान रह। उनके कृतकर्मों के फलों की व्यवस्था कर।
राजपक्ष में—हे राजन् ! जो तू प्रजाओं को नाना प्रकार की करके उनसे ऊंचे नीचे सब स्थानों को पूर देता है। तू उन प्रजाओं के ब्राह्मण बल से स्वयं बढ़कर अपने राष्ट्र में सावधान होकर रह।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। रोहित आदित्यो देवता। अध्यात्मं सूक्तम्। ३ मरुतः, २८, ३१ अग्निः, ३१ बहुदेवता। ३-५, ९, १२ जगत्यः, १५ अतिजागतगर्भा जगती, ८ भुरिक्, १६, १७ पञ्चपदा ककुम्मती जगती, १३ अति शाक्वरगर्भातिजगती, १४ त्रिपदा पुरः परशाक्वरा विपरीतपादलक्ष्म्या पंक्तिः, १८, १९ ककुम्मत्यतिजगत्यौ, १८ पर शाक्वरा भुरिक्, १९ परातिजगती, २१ आर्षी निचृद् गायत्री, २२, २३, २७ प्रकृता विराट परोष्णिक्, २८-३०, ५५ ककुम्मती बृहतीगर्भा, ५७ ककुम्मती, ३१ पञ्चपदा ककुम्मती शाक्वरगर्भा जगती, ३५ उपरिष्टाद् बृहती, ३६ निचृन्महा बृहती, ३७ परशाक्वरा विराड् अतिजगती, ४२ विराड् जगती, ४३ विराड् महाबृहती, ४४ परोष्णिक्, ५९, ६० गायत्र्यौ, १, २, ६, ७, १०, ११, २०, २४, २५, ३२-३४, ३८-४१, ४२-५४, ५६, ५८ त्रिष्टुभः। षष्ट्यचं सूक्तम्॥
इस भाष्य को एडिट करें